Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 pavitra AtmA spaShTam idaM vAkyaM vadati charamakAle katipayalokA vahninA NkitatvAt

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পৱিত্ৰ আত্মা স্পষ্টম্ ইদং ৱাক্যং ৱদতি চৰমকালে কতিপযলোকা ৱহ্নিনাঙ্কিতৎৱাৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পৱিত্র আত্মা স্পষ্টম্ ইদং ৱাক্যং ৱদতি চরমকালে কতিপযলোকা ৱহ্নিনাঙ্কিতৎৱাৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပဝိတြ အာတ္မာ သ္ပၐ္ဋမ် ဣဒံ ဝါကျံ ဝဒတိ စရမကာလေ ကတိပယလောကာ ဝဟ္နိနာင်္ကိတတွာတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 pavitra AtmA spaSTam idaM vAkyaM vadati caramakAlE katipayalOkA vahninAgkitatvAt

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:1
64 अन्तरसन्दर्भाः  

vighnAt jagataH santApo bhaviShyati, vighno.avashyaM janayiShyate, kintu yena manujena vighno janiShyate tasyaiva santApo bhaviShyati|


itaH paraM yIshuH shiShyAn uvAcha, vighnairavashyam AgantavyaM kintu vighnA yena ghaTiShyante tasya durgati rbhaviShyati|


kintu satyamaya AtmA yadA samAgamiShyati tadA sarvvaM satyaM yuShmAn neShyati, sa svataH kimapi na vadiShyati kintu yachChroShyati tadeva kathayitvA bhAvikAryyaM yuShmAn j nApayiShyati|


te yadopavAsaM kR^itveshvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAshailau niyuktavAn tatkarmma karttuM tau pR^ithak kuruta|


kintvipikUrIyamatagrahiNaH stoyikIyamatagrAhiNashcha kiyanto janAstena sArddhaM vyavadanta| tatra kechid akathayan eSha vAchAlaH kiM vaktum ichChati? apare kechid eSha janaH keShA nchid videshIyadevAnAM prachAraka ityanumIyate yataH sa yIshum utthiti ncha prachArayat|


kintu mayA bandhanaM kleshashcha bhoktavya iti pavitra AtmA nagare nagare pramANaM dadAti|


sosmAkaM samIpametya paulasya kaTibandhanaM gR^ihItvA nijahastApAdAn baddhvA bhAShitavAn yasyedaM kaTibandhanaM taM yihUdIyalokA yirUshAlamanagara itthaM baddhvA bhinnadeshIyAnAM kareShu samarpayiShyantIti vAkyaM pavitra AtmA kathayati|


etatkAraNAt teShAM parasparam anaikyAt sarvve chalitavantaH; tathApi paula etAM kathAmekAM kathitavAn pavitra AtmA yishayiyasya bhaviShyadvaktu rvadanAd asmAkaM pitR^ipuruShebhya etAM kathAM bhadraM kathayAmAsa, yathA,


tannahi kintu bhinnajAtibhi rye balayo dIyante ta IshvarAya tannahi bhUtebhyaeva dIyante tasmAd yUyaM yad bhUtAnAM sahabhAgino bhavathetyahaM nAbhilaShAmi|


yato heto ryuShmanmadhye ye parIkShitAste yat prakAshyante tadarthaM bhedai rbhavitavyameva|


ekenAdvitIyenAtmanA yathAbhilASham ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyante|


aparamIshvaraH svAtmanA tadasmAkaM sAkShAt prAkAshayat; yata AtmA sarvvamevAnusandhatte tena cheshvarasya marmmatattvamapi budhyate|


kintu sarpeNa svakhalatayA yadvad havA va nchayA nchake tadvat khrIShTaM prati satItvAd yuShmAkaM bhraMshaH sambhaviShyatIti bibhemi|


apara ncha namratA svargadUtAnAM sevA chaitAdR^isham iShTakarmmAcharan yaH kashchit parokShaviShayAn pravishati svakIyashArIrikabhAvena cha mudhA garvvitaH san


aparaM pApiShThAH khalAshcha lokA bhrAmyanto bhramayantashchottarottaraM duShTatvena varddhiShyante|


satyamatAchcha shrotrANi nivarttya vipathagAmino bhUtvopAkhyAneShu pravarttiShyante;


tAdR^ishaM j nAnam UrddhvAd AgataM nahi kintu pArthivaM sharIri bhautika ncha|


sa jagato bhittimUlasthApanAt pUrvvaM niyuktaH kintu charamadineShu yuShmadarthaM prakAshito .abhavat|


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviShyadvAdina upAtiShThan tathA yuShmAkaM madhye.api mithyAshikShakA upasthAsyanti, te sveShAM kretAraM prabhum ana NgIkR^itya satvaraM vinAshaM sveShu varttayanti vinAshakavaidharmmyaM guptaM yuShmanmadhyam AneShyanti|


prathamaM yuShmAbhiridaM j nAyatAM yat sheShe kAle svechChAchAriNo nindakA upasthAya


he bAlakAH, sheShakAlo.ayaM, aparaM khrIShTAriNopasthAvyamiti yuShmAbhi ryathA shrutaM tathA bahavaH khrIShTAraya upasthitAstasmAdayaM sheShakAlo.astIti vayaM jAnImaH|


vayam IshvarAt jAtAH, IshvaraM yo jAnAti so.asmadvAkyAni gR^ihlAti yashcheshvarAt jAto nahi so.asmadvAkyAni na gR^ihlAti; anena vayaM satyAtmAnaM bhrAmakAtmAna ncha parichinumaH|


phalataH sheShasamaye svechChAto .adharmmAchAriNo nindakA upasthAsyantIti|


yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kechijjanA asmAn upasR^iptavantaH, te .adhArmmikalokA asmAkam IshvarasyAnugrahaM dhvajIkR^itya lampaTatAm Acharanti, advitIyo .adhipati ryo .asmAkaM prabhu ryIshukhrIShTastaM nA NgIkurvvanti|


tasya pashoH sAkShAd yeShAM chitrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pR^ithivInivAsino bhrAmayati, visheShato yaH pashuH kha Ngena kShatayukto bhUtvApyajIvat tasya pratimAnirmmANaM pR^ithivInivAsina Adishati|


ta AshcharyyakarmmakAriNo bhUtAnAm AtmAnaH santi sarvvashaktimata Ishvarasya mahAdine yena yuddhena bhavitavyaM tatkR^ite kR^itsrajagato rAj nAH saMgrahItuM teShAM sannidhiM nirgachChanti|


sa balavatA svareNa vAchamimAm aghoShayat patitA patitA mahAbAbil, sA bhUtAnAM vasatiH sarvveShAm ashuchyAtmanAM kArA sarvveShAm ashuchInAM ghR^iNyAnA ncha pakShiNAM pi njarashchAbhavat|


dIpasyApi prabhA tadvat puna rna drakShyate tvayi| na kanyAvarayoH shabdaH punaH saMshroShyate tvayi| yasmAnmukhyAH pR^ithivyA ye vaNijaste.abhavan tava| yasmAchcha jAtayaH sarvvA mohitAstava mAyayA|


tataH sa pashu rdhR^ito yashcha mithyAbhaviShyadvaktA tasyAntike chitrakarmmANi kurvvan taireva pashva NkadhAriNastatpratimApUjakAMshcha bhramitavAn so .api tena sArddhaM dhR^itaH| tau cha vahnigandhakajvalitahrade jIvantau nikShiptau|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jayati sa dvitIyamR^ityunA na hiMsiShyate|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi shubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tachcha grahItAraM vinA nAnyena kenApyavagamyate|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA aham IshvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|


teShAM bhramayitA cha shayatAno vahnigandhakayo rhrade .arthataH pashu rmithyAbhaviShyadvAdI cha yatra tiShThatastatraiva nikShiptaH, tatrAnantakAlaM yAvat te divAnishaM yAtanAM bhokShyante|


tataH sa pR^ithivyAshchaturdikShu sthitAn sarvvajAtIyAn visheShato jUjAkhyAn mAjUjAkhyAMshcha sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiShyati|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu|


yasya shrotraM vidyate sa samitIH pratyuchyamAnam AtmanaH kathAM shR^iNotu|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu|


aparam avashiShTA ye mAnavA tai rdaNDai rna hatAste yathA dR^iShTishravaNagamanashaktihInAn svarNaraupyapittalaprastarakAShThamayAn vigrahAn bhUtAMshcha na pUjayiShyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्