Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 yataH sA paricharyyA yai rbhadrarUpeNa sAdhyate te shreShThapadaM prApnuvanti khrIShTe yIshau vishvAsena mahotsukA bhavanti cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যতঃ সা পৰিচৰ্য্যা যৈ ৰ্ভদ্ৰৰূপেণ সাধ্যতে তে শ্ৰেষ্ঠপদং প্ৰাপ্নুৱন্তি খ্ৰীষ্টে যীশৌ ৱিশ্ৱাসেন মহোৎসুকা ভৱন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যতঃ সা পরিচর্য্যা যৈ র্ভদ্ররূপেণ সাধ্যতে তে শ্রেষ্ঠপদং প্রাপ্নুৱন্তি খ্রীষ্টে যীশৌ ৱিশ্ৱাসেন মহোৎসুকা ভৱন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယတး သာ ပရိစရျျာ ယဲ ရ္ဘဒြရူပေဏ သာဓျတေ တေ ၑြေၐ္ဌပဒံ ပြာပ္နုဝန္တိ ခြီၐ္ဋေ ယီၑော် ဝိၑွာသေန မဟောတ္သုကာ ဘဝန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:13
17 अन्तरसन्दर्भाः  

itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


tadAnIM tasya prabhustamuvAcha, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|


tataH sa uvAcha tvamuttamo dAsaH svalpena vishvAsyo jAta itaH kAraNAt tvaM dashanagarANAm adhipo bhava|


teShu sopAnasyopari prApteShu lokAnAM sAhasakAraNAt senAgaNaH paulamuttolya nItavAn|


tadA mahAsabhAsthAH sarvve taM prati sthirAM dR^iShTiM kR^itvA svargadUtamukhasadR^ishaM tasya mukham apashyan|


etasyAM kathAyAM sarvve lokAH santuShTAH santaH sveShAM madhyAt stiphAnaH philipaH prakharo nikAnor tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyo nikalA etAn paramabhaktAn pavitreNAtmanA paripUrNAn sapta janAn


stiphAnoे vishvAsena parAkrameNa cha paripUrNaH san lokAnAM madhye bahuvidham adbhutam AshcharyyaM karmmAkarot|


he bhrAtaraH, ahaM yuShmAn idam abhiyAche stiphAnasya parijanA AkhAyAdeshasya prathamajAtaphalasvarUpAH, pavitralokAnAM paricharyyAyai cha ta Atmano nyavedayan iti yuShmAbhi rj nAyate|


prabhusambandhIyA aneke bhrAtarashcha mama bandhanAd AshvAsaM prApya varddhamAnenotsAhena niHkShobhaM kathAM prachArayanti|


aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo.api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|


tvAM pratyetatpatralekhanasamaye shIghraM tvatsamIpagamanasya pratyAshA mama vidyate|


he mama putra, khrIShTayIshuto yo.anugrahastasya balena tvaM balavAn bhava|


yato yuShmAbhiH pavitralokAnAM ya upakAro .akAri kriyate cha teneshvarasya nAmne prakAshitaM prema shrama ncha vismarttum Ishvaro.anyAyakArI na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्