Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 yad bhAShante yachcha nishchinvanti tanna budhyamAnA vyavasthopadeShTAro bhavitum ichChanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यद् भाषन्ते यच्च निश्चिन्वन्ति तन्न बुध्यमाना व्यवस्थोपदेष्टारो भवितुम् इच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যদ্ ভাষন্তে যচ্চ নিশ্চিন্ৱন্তি তন্ন বুধ্যমানা ৱ্যৱস্থোপদেষ্টাৰো ভৱিতুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যদ্ ভাষন্তে যচ্চ নিশ্চিন্ৱন্তি তন্ন বুধ্যমানা ৱ্যৱস্থোপদেষ্টারো ভৱিতুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယဒ် ဘာၐန္တေ ယစ္စ နိၑ္စိနွန္တိ တန္န ဗုဓျမာနာ ဝျဝသ္ထောပဒေၐ္ဋာရော ဘဝိတုမ် ဣစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yad bhASantE yacca nizcinvanti tanna budhyamAnA vyavasthOpadESTArO bhavitum icchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:7
20 अन्तरसन्दर्भाः  

te tiShThantu, te andhamanujAnAm andhamArgadarshakA eva; yadyandho.andhaM panthAnaM darshayati, tarhyubhau gartte patataH|


tasmAt te yIshuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kena sAmarathyena karmmANyetAnyahaM karomi, tadapyahaM yuShmAn na vakShyAmi|


atha dinatrayAt paraM paNDitAnAM madhye teShAM kathAH shR^iNvan tattvaM pR^ichChaMshcha mandire samupaviShTaH sa tAbhyAM dR^iShTaH|


yihUdAdeshAt kiyanto janA Agatya bhrAtR^igaNamitthaM shikShitavanto mUsAvyavasthayA yadi yuShmAkaM tvakChedo na bhavati tarhi yUyaM paritrANaM prAptuM na shakShyatha|


ahaM yuShmattaH kathAmekAM jij nAse yUyam AtmAnaM kenAlabhadhvaM? vyavasthApAlanena kiM vA vishvAsavAkyasya shravaNena?


yo yuShmabhyam AtmAnaM dattavAn yuShmanmadhya AshcharyyANi karmmANi cha sAdhitavAn sa kiM vyavasthApAlanena vishvAsavAkyasya shravaNena vA tat kR^itavAn?


he vyavasthAdhInatAkA NkShiNaH yUyaM kiM vyavasthAyA vachanaM na gR^ihlItha?


sa darpadhmAtaH sarvvathA j nAnahInashcha vivAdai rvAgyuddhaishcha rogayuktashcha bhavati|


nityaM shikShante kintu satyamatasya tattvaj nAnaM prAptuM kadAchit na shaknuvanti tA dAsIvad vashIkurvvate cha te tAdR^ishA lokAH|


he mama bhrAtaraH, shikShakairasmAbhi rgurutaradaNDo lapsyata iti j nAtvA yUyam aneke shikShakA mA bhavata|


kintu ye buddhihInAH prakR^itA jantavo dharttavyatAyai vinAshyatAyai cha jAyante tatsadR^ishA ime yanna budhyante tat nindantaH svakIyavinAshyatayA vinaMkShyanti svIyAdharmmasya phalaM prApsyanti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्