Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 mahyaM shaktidAtA yo.asmAkaM prabhuH khrIShTayIshustamahaM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 मह्यं शक्तिदाता योऽस्माकं प्रभुः ख्रीष्टयीशुस्तमहं धन्यं वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মহ্যং শক্তিদাতা যোঽস্মাকং প্ৰভুঃ খ্ৰীষ্টযীশুস্তমহং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মহ্যং শক্তিদাতা যোঽস্মাকং প্রভুঃ খ্রীষ্টযীশুস্তমহং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မဟျံ ၑက္တိဒါတာ ယော'သ္မာကံ ပြဘုး ခြီၐ္ဋယီၑုသ္တမဟံ ဓနျံ ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 mahyaM zaktidAtA yO'smAkaM prabhuH khrISTayIzustamahaM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:12
26 अन्तरसन्दर्भाः  

yUyamapi mama drAkShAkShetraM yAta, yuShmabhyamahaM yogyabhR^itiM dAsyAmi, tataste vavrajuH|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


ataH sA yoShit saparivArA majjitA satI vinayaM kR^itvA kathitavatI, yuShmAkaM vichArAd yadi prabhau vishvAsinI jAtAhaM tarhi mama gR^iham Agatya tiShThata| itthaM sA yatnenAsmAn asthApayat|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


kintu shaulaH kramasha utsAhavAn bhUtvA yIshurIshvareNAbhiShikto jana etasmin pramANaM datvA dammeShak-nivAsiyihUdIyalokAn niruttarAn akarot|


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


paulaH kaH? Apallo rvA kaH? tau parichArakamAtrau tayorekaikasmai cha prabhu ryAdR^ik phalamadadAt tadvat tayordvArA yUyaM vishvAsino jAtAH|


aparam akR^itavivAhAn janAn prati prabhoH ko.apyAdesho mayA na labdhaH kintu prabhoranukampayA vishvAsyo bhUto.ahaM yad bhadraM manye tad vadAmi|


apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,


khrIShTe yIshau vishvasanAt sarvve yUyam Ishvarasya santAnA jAtAH|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


tAtastheshvarasya mahimne cha yIshukhrIShTaH prabhuriti jihvAbhiH svIkarttavyaM|


yata Ishvarasya mantraNayA yuShmadartham IshvarIyavAkyasya prachArasya bhAro mayi samapitastasmAd ahaM tasyAH samiteH parichArako.abhavaM|


asmAkaM trANakartturIshvarasyAsmAkaM pratyAshAbhUmeH prabho ryIshukhrIShTasya chAj nAnusArato yIshukhrIShTasya preritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


tathA sachchidAnandeshvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadeshasya viparItaM yat ki nchid bhavati tadviruddhA sA vyavastheti tadgrAhiNA j nAtavyaM|


asmAkaM tAta Ishvaro.asmAkaM prabhu ryIshukhrIShTashcha tvayi anugrahaM dayAM shAnti ncha kuryyAstAM|


aparaM sarvveShAM jIvayiturIshvarasya sAkShAd yashcha khrIShTo yIshuH pantIyapIlAtasya samakSham uttamAM pratij nAM svIkR^itavAn tasya sAkShAd ahaM tvAm idam Aj nApayAmi|


aparaM bahubhiH sAkShibhiH pramANIkR^itAM yAM shikShAM shrutavAnasi tAM vishvAsyeShu parasmai shikShAdAne nipuNeShu cha lokeShu samarpaya|


kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|


idAnIM yIshukhrIShTasya bandidAsashchaivambhUto yaH paulaH so.ahaM tvAM vinetuM varaM manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्