Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 kintu vayaM divasasya vaMshA bhavAmaH; ato .asmAbhi rvakShasi pratyayapremarUpaM kavachaM shirasi cha paritrANAshArUpaM shirastraM paridhAya sachetanai rbhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু ৱযং দিৱসস্য ৱংশা ভৱামঃ; অতো ঽস্মাভি ৰ্ৱক্ষসি প্ৰত্যযপ্ৰেমৰূপং কৱচং শিৰসি চ পৰিত্ৰাণাশাৰূপং শিৰস্ত্ৰং পৰিধায সচেতনৈ ৰ্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু ৱযং দিৱসস্য ৱংশা ভৱামঃ; অতো ঽস্মাভি র্ৱক্ষসি প্রত্যযপ্রেমরূপং কৱচং শিরসি চ পরিত্রাণাশারূপং শিরস্ত্রং পরিধায সচেতনৈ র্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ဝယံ ဒိဝသသျ ဝံၑာ ဘဝါမး; အတော 'သ္မာဘိ ရွက္ၐသိ ပြတျယပြေမရူပံ ကဝစံ ၑိရသိ စ ပရိတြာဏာၑာရူပံ ၑိရသ္တြံ ပရိဓာယ သစေတနဲ ရ္ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:8
25 अन्तरसन्दर्भाः  

idAnIM pratyayaH pratyAshA prema cha trINyetAni tiShThanti teShAM madhye cha prema shreShThaM|


yato vayam AtmanA vishvAsAt puNyalAbhAshAsiddhaM pratIkShAmahe|


yUyaM yat shayatAnashChalAni nivArayituM shaknutha tadartham IshvarIyasusajjAM paridhaddhvaM|


aparam IshvaraH prabhu ryIshukhrIShTashcha sarvvebhyo bhrAtR^ibhyaH shAntiM vishvAsasahitaM prema cha deyAt|


sarvve yUyaM dIpteH santAnA divAyAshcha santAnA bhavatha vayaM nishAvaMshAstimiravaMshA vA na bhavAmaH|


asmAkaM prabhu ryIshukhrIShTastAta IshvarashchArthato yo yuShmAsu prema kR^itavAn nityA ncha sAntvanAm anugraheNottamapratyAshA ncha yuShmabhyaM dattavAn


sA pratyAshAsmAkaM manonaukAyA achalo la Ngaro bhUtvA vichChedakavastrasyAbhyantaraM praviShTA|


ataeva yUyaM manaHkaTibandhanaM kR^itvA prabuddhAH santo yIshukhrIShTasya prakAshasamaye yuShmAsu varttiShyamAnasyAnugrahasya sampUrNAM pratyAshAM kuruta|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्