Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 শান্তিদাযক ঈশ্ৱৰঃ স্ৱযং যুষ্মান্ সম্পূৰ্ণৎৱেন পৱিত্ৰান্ কৰোতু, অপৰম্ অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্যাগমনং যাৱদ্ যুষ্মাকম্ আত্মানঃ প্ৰাণাঃ শৰীৰাণি চ নিখিলানি নিৰ্দ্দোষৎৱেন ৰক্ষ্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 শান্তিদাযক ঈশ্ৱরঃ স্ৱযং যুষ্মান্ সম্পূর্ণৎৱেন পৱিত্রান্ করোতু, অপরম্ অস্মৎপ্রভো র্যীশুখ্রীষ্টস্যাগমনং যাৱদ্ যুষ্মাকম্ আত্মানঃ প্রাণাঃ শরীরাণি চ নিখিলানি নির্দ্দোষৎৱেন রক্ষ্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ၑာန္တိဒါယက ဤၑွရး သွယံ ယုၐ္မာန် သမ္ပူရ္ဏတွေန ပဝိတြာန် ကရောတု, အပရမ် အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျာဂမနံ ယာဝဒ် ယုၐ္မာကမ် အာတ္မာနး ပြာဏား ၑရီရာဏိ စ နိခိလာနိ နိရ္ဒ္ဒေါၐတွေန ရက္ၐျန္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvEna pavitrAn karOtu, aparam asmatprabhO ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddOSatvEna rakSyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:23
37 अन्तरसन्दर्भाः  

tadAnIM mariyam jagAda| dhanyavAdaM pareshasya karoti mAmakaM manaH|


teShAM hitArthaM yathAhaM svaM pavitrIkaromi tathA satyakathayA tepi pavitrIbhavantu|


idAnIM he bhrAtaro yuShmAkaM niShThAM janayituM pavitrIkR^italokAnAM madhye.adhikAra ncha dAtuM samartho ya IshvarastasyAnugrahasya yo vAdashcha tayorubhayo ryuShmAn samArpayam|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAshAM lapsyadhve tadarthaM tatpratyAshAjanaka IshvaraH pratyayena yuShmAn shAntyAnandAbhyAM sampUrNAn karotu|


shAntidAyaka Ishvaro yuShmAkaM sarvveShAM sa NgI bhUyAt| iti|


sahiShNutAsAntvanayorAkaro ya IshvaraH sa evaM karotu yat prabhu ryIshukhrIShTa iva yuShmAkam ekajano.anyajanena sArddhaM manasa aikyam Acharet;


adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|


taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|


yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|


yata IshvaraH kushAsanajanako nahi sushAsanajanaka eveti pavitralokAnAM sarvvasamitiShu prakAshate|


yataH IshvaraH khrIShTam adhiShThAya jagato janAnAm AgAMsi teShAm R^iNamiva na gaNayan svena sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMshcha|


j nAnasya vishiShTAnAM parIkShikAyAshcha sarvvavidhabuddhe rbAhulyaM phalatu,


yuShmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIshukhrIShTasya dinaM yAvat tat sAdhayiShyata ityasmin dR^iDhavishvAso mamAste|


yUyaM mAM dR^iShTvA shrutvA cha yadyat shikShitavanto gR^ihItavantashcha tadevAcharata tasmAt shAntidAyaka Ishvaro yuShmAbhiH sArddhaM sthAsyati|


yataH sa svasammukhe pavitrAn niShkala NkAn anindanIyAMshcha yuShmAn sthApayitum ichChati|


yato.asmAkaM kA pratyAshA ko vAnandaH kiM vA shlAghyakirITaM? asmAkaM prabho ryIshukhrIShTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviShyatha?


asmAkaM tAteneshvareNa prabhunA yIshukhrIShTena cha yuShmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|


aparamasmAkaM prabhu ryIshukhrIShTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiShyati tadA yUyaM yathAsmAkaM tAtasyeshvarasya sammukhe pavitratayA nirdoShA bhaviShyatha tathA yuShmAkaM manAMsi sthirIkriyantAM|


IshvarasyAyam abhilASho yad yuShmAkaM pavitratA bhavet, yUyaM vyabhichArAd dUre tiShThata|


shAntidAtA prabhuH sarvvatra sarvvathA yuShmabhyaM shAntiM deyAt| prabhu ryuShmAkaM sarvveShAM sa NgI bhUyAt|


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


yataH pAvakaH pUyamAnAshcha sarvve ekasmAdevotpannA bhavanti, iti hetoH sa tAn bhrAtR^in vadituM na lajjate|


Ishvarasya vAdo.amaraH prabhAvavishiShTashcha sarvvasmAd dvidhArakha NgAdapi tIkShNaH, aparaM prANAtmano rgranthimajjayoshcha paribhedAya vichChedakArI manasashcha sa NkalpAnAm abhipretAnA ncha vichArakaH|


tachcha dhairyyaM siddhaphalaM bhavatu tena yUyaM siddhAH sampUrNAshcha bhaviShyatha kasyApi guNasyAbhAvashcha yuShmAkaM na bhaviShyati|


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


ataeva he priyatamAH, tAni pratIkShamANA yUyaM niShkala NkA aninditAshcha bhUtvA yat shAntyAshritAstiShThathaitasmin yatadhvaM|


yIshukhrIShTasya dAso yAkUbo bhrAtA yihUdAstAteneshvareNa pavitrIkR^itAn yIshukhrIShTena rakShitAMshchAhUtAn lokAn prati patraM likhati|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्