Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yato rAtrau yAdR^ik taskarastAdR^ik prabho rdinam upasthAsyatIti yUyaM svayameva samyag jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো ৰাত্ৰৌ যাদৃক্ তস্কৰস্তাদৃক্ প্ৰভো ৰ্দিনম্ উপস্থাস্যতীতি যূযং স্ৱযমেৱ সম্যগ্ জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো রাত্রৌ যাদৃক্ তস্করস্তাদৃক্ প্রভো র্দিনম্ উপস্থাস্যতীতি যূযং স্ৱযমেৱ সম্যগ্ জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော ရာတြော် ယာဒၖက် တသ္ကရသ္တာဒၖက် ပြဘော ရ္ဒိနမ် ဥပသ္ထာသျတီတိ ယူယံ သွယမေဝ သမျဂ် ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:2
13 अन्तरसन्दर्भाः  

ato jAgrataH santastiShThata, manujasutaH kasmin dine kasmin daNDe vAgamiShyati, tad yuShmAbhi rna j nAyate|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


aparam asmAkaM prabho ryIshukhrIShTasya divase yUyaM yannirddoShA bhaveta tadarthaM saeva yAvadantaM yuShmAn susthirAn kariShyati|


kintu he bhrAtaraH, yUyam andhakAreNAvR^itA na bhavatha tasmAt taddinaM taskara iva yuShmAn na prApsyati|


prabhestad dinaM prAyeNopasthitam iti yadi kashchid AtmanA vAchA vA patreNa vAsmAkam AdeshaM kalpayan yuShmAn gadati tarhi yUyaM tena cha nchalamanasa udvignAshcha na bhavata|


kintu kShapAyAM chaura iva prabho rdinam AgamiShyati tasmin mahAshabdena gaganamaNDalaM lopsyate mUlavastUni cha tApena galiShyante pR^ithivI tanmadhyasthitAni karmmANi cha dhakShyante|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्