Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 he bhrAtaraH, yuShmAkaM madhye ye janAH parishramaM kurvvanti prabho rnAmnA yuShmAn adhitiShThantyupadishanti cha tAn yUyaM sammanyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधितिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 হে ভ্ৰাতৰঃ, যুষ্মাকং মধ্যে যে জনাঃ পৰিশ্ৰমং কুৰ্ৱ্ৱন্তি প্ৰভো ৰ্নাম্না যুষ্মান্ অধিতিষ্ঠন্ত্যুপদিশন্তি চ তান্ যূযং সম্মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 হে ভ্রাতরঃ, যুষ্মাকং মধ্যে যে জনাঃ পরিশ্রমং কুর্ৱ্ৱন্তি প্রভো র্নাম্না যুষ্মান্ অধিতিষ্ঠন্ত্যুপদিশন্তি চ তান্ যূযং সম্মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဟေ ဘြာတရး, ယုၐ္မာကံ မဓျေ ယေ ဇနား ပရိၑြမံ ကုရွွန္တိ ပြဘော ရ္နာမ္နာ ယုၐ္မာန် အဓိတိၐ္ဌန္တျုပဒိၑန္တိ စ တာန် ယူယံ သမ္မနျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:12
42 अन्तरसन्दर्भाः  

apara ncha te yatki nchid dAsyanti tadeva bhuktvA pItvA tasminniveshane sthAsyatha; yataH karmmakArI jano bhR^itim arhati; gR^ihAd gR^ihaM mA yAsyatha|


yatra yUyaM na paryyashrAmyata tAdR^ishaM shasyaM ChettuM yuShmAn prairayam anye janAHparyyashrAmyan yUyaM teShAM shragasya phalam alabhadhvam|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


anena prakAreNa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIshuH kathitavAn tat smarttuM daridralokAnAmupakArArthaM shramaM karttu ncha yuShmAkam uchitam etatsarvvaM yuShmAnaham upadiShTavAn|


aparaM prabhoH sevAyAM parishramakAriNyau truphenAtruphoShe mama namaskAraM vadata, tathA prabhoH sevAyAm atyantaM parishramakAriNI yA priyA parShistAM namaskAraM j nApayadhvaM|


aparaM bahushrameNAsmAn asevata yA mariyam tAmapi namaskAraM j nApayadhvaM|


kechit kechit samitAvIshvareNa prathamataH preritA dvitIyata IshvarIyAdeshavaktArastR^itIyata upadeShTAro niyuktAH, tataH paraM kebhyo.api chitrakAryyasAdhanasAmarthyam anAmayakaraNashaktirupakR^itau lokashAsane vA naipuNyaM nAnAbhAShAbhAShaNasAmarthyaM vA tena vyatAri|


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


ato yUyamapi tAdR^ishalokAnAm asmatsahAyAnAM shramakAriNA ncha sarvveShAM vashyA bhavata|


tai ryuShmAkaM mama cha manAMsyApyAyitAni| tasmAt tAdR^ishA lokA yuShmAbhiH sammantavyAH|


AvAmIshvareNa saha karmmakAriNau, Ishvarasya yat kShetram Ishvarasya yA nirmmitiH sA yUyameva|


te kiM khrIShTasya parichArakAH? ahaM tebhyo.api tasya mahAparichArakaH; kintu nirbbodha iva bhAShe, tebhyo.apyahaM bahuparishrame bahuprahAre bahuvAraM kArAyAM bahuvAraM prANanAshasaMshaye cha patitavAn|


tasmAdeva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUre pravasanto vA tasmai rochituM yatAmahe|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


yuShmadarthaM mayA yaH parishramo.akAri sa viphalo jAta iti yuShmAnadhyahaM bibhemi|


yatasteShAM madhye yUyaM jIvanavAkyaM dhArayanto jagato dIpakA iva dIpyadhve| yuShmAbhistathA kR^ite mama yatnaH parishramo vA na niShphalo jAta ityahaM khrIShTasya dine shlAghAM karttuM shakShyAmi|


yuShmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuShmatsamIpaM preShayiShyAmIti prabhau pratyAshAM kurvve|


etadarthaM tasya yA shaktiH prabalarUpeNa mama madhye prakAshate tayAhaM yatamAnaH shrAbhyAmi|


he bhrAtaraH, asmAkaM shramaH kleेshashcha yuShmAbhiH smaryyate yuShmAkaM ko.api yad bhAragrasto na bhavet tadarthaM vayaM divAnishaM parishrAmyanto yuShmanmadhya Ishvarasya susaMvAdamaghoShayAma|


he bhrAtaraH, yuShmAbhiH kIdR^ig AcharitavyaM IshvarAya rochitavya ncha tadadhyasmatto yA shikShA labdhA tadanusArAt punaratishayaM yatnaH kriyatAmiti vayaM prabhuyIshunA yuShmAn vinIyAdishAmaH|


he bhrAtaraH, yuShmAn vinayAmahe yUyam avihitAchAriNo lokAn bhartsayadhvaM, kShudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiShNavo bhavata cha|


tvaM prAchInaM na bhartsaya kintu taM pitaramiva yUnashcha bhrAtR^iniva


aparaM ye pApamAcharanti tAn sarvveShAM samakShaM bhartsayasva tenApareShAmapi bhIti rjaniShyate|


aparaM yaH kR^iShIvalaH karmma karoti tena prathamena phalabhAginA bhavitavyaM|


niShkapaTa Ishvara AdikAlAt pUrvvaM tat jIvanaM pratij nAtavAn svanirUpitasamaye cha ghoShaNayA tat prakAshitavAn|


tvaM yad asampUrNakAryyANi sampUraye rmadIyAdeshAchcha pratinagaraM prAchInagaNAn niyojayestadarthamahaM tvAM krItyupadvIpe sthApayitvA gatavAn|


etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko.api tvAM nAvamanyatAM|


yUyaM svanAyakAnAm Aj nAgrAhiNo vashyAshcha bhavata yato yairupanidhiH pratidAtavyastAdR^ishA lokA iva te yuShmadIyAtmanAM rakShaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna cha sArttasvarA atra yatadhvaM yatasteShAm Arttasvaro yuShmAkam iShTajanako na bhavet|


yuShmAkaM ye nAyakA yuShmabhyam Ishvarasya vAkyaM kathitavantaste yuShmAbhiH smaryyantAM teShAm AchArasya pariNAmam Alochya yuShmAbhisteShAM vishvAso.anukriyatAM|


mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|


aparaM pargAmasthasamite rdUtaM pratIdaM likha, yastIkShNaM dvidhAraM kha NgaM dhArayati sa eva bhAShate|


aparaM thuyAtIrAsthasamite rdUtaM pratIdaM likha| yasya lochane vahnishikhAsadR^ishe charaNau cha supittalasa NkAshau sa Ishvaraputro bhAShate,


aparaM tvaM titikShAM vidadhAsi mama nAmArthaM bahu soDhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|


aparaM smurNAsthasamite rdUtaM pratIdaM likha; ya Adirantashcha yo mR^itavAn punarjIvitavAMshcha tenedam uchyate,


aparaM sArddisthasamite rdUtaM pratIdaM likha, yo jana Ishvarasya saptAtmanaH sapta tArAshcha dhArayati sa eva bhAShate, tava kriyA mama gocharAH, tvaM jIvadAkhyo .asi tathApi mR^ito .asi tadapi jAnAmi|


apara ncha lAyadikeyAsthasamite rdUtaM pratIdaM likha, ya Amen arthato vishvAsyaH satyamayashcha sAkShI, Ishvarasya sR^iShTerAdishchAsti sa eva bhAShate|


apara ncha philAdilphiyAsthasamite rdUtaM pratIdaM likha, yaH pavitraH satyamayashchAsti dAyUdaH ku njikAM dhArayati cha yena mochite .aparaH ko.api na ruNaddhi ruddhe chAparaH ko.api na mochayati sa eva bhAShate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्