Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতএৱ যূযং যদ্ৱৎ কুৰুথ তদ্ৱৎ পৰস্পৰং সান্ত্ৱযত সুস্থিৰীকুৰুধ্ৱঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতএৱ যূযং যদ্ৱৎ কুরুথ তদ্ৱৎ পরস্পরং সান্ত্ৱযত সুস্থিরীকুরুধ্ৱঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတဧဝ ယူယံ ယဒွတ် ကုရုထ တဒွတ် ပရသ္ပရံ သာန္တွယတ သုသ္ထိရီကုရုဓွဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:11
18 अन्तरसन्दर्भाः  

ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|


he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,


asmAkam ekaiko janaH svasamIpavAsino hitArthaM niShThArtha ncha tasyaiveShTAchAram Acharatu|


mAM prati sarvvaM karmmApratiShiddhaM kintu na sarvvaM hitajanakaM sarvvam apratiShiddhaM kintu na sarvvaM niShThAjanakaM|


tasmAd AtmikadAyalipsavo yUyaM samite rniShThArthaM prAptabahuvarA bhavituM yatadhvaM,


aparaM dvau trayo veshvarIyAdeshavaktAraH svaM svamAdeshaM kathayantu tadanye cha taM vichArayantu|


yuShmAkaM sarvveShAM parabhAShAbhAShaNam ichChAmyahaM kintvIshvarIyAdeshakathanam adhikamapIchChAmi| yataH samite rniShThAyai yena svavAkyAnAm artho na kriyate tasmAt parabhAShAvAdita IshvarIyAdeshavAdI shreyAn|


yuShmAkaM samIpe vayaM puna rdoShakShAlanakathAM kathayAma iti kiM budhyadhve? he priyatamAH, yuShmAkaM niShThArthaM vayamIshvarasya samakShaM khrIShTena sarvvANyetAni kathayAmaH|


yAvad vayaM sarvve vishvAsasyeshvaraputraviShayakasya tattvaj nAnasya chaikyaM sampUrNaM puruShartha nchArthataH khrIShTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


tasmAchchaikaikasyA Ngasya svasvaparimANAnusAreNa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kR^itsnasya sharIrasya saMyoge sammilane cha jAte premnA niShThAM labhamAnaM kR^itsnaM sharIraM vR^iddhiM prApnoti|


aparaM yuShmAkaM vadanebhyaH ko.api kadAlApo na nirgachChatu, kintu yena shroturupakAro jAyate tAdR^ishaH prayojanIyaniShThAyai phaladAyaka AlApo yuShmAkaM bhavatu|


kR^itsne mAkidaniyAdeshe cha yAvanto bhrAtaraH santi tAn sarvvAn prati yuShmAbhistat prema prakAshyate tathApi he bhrAtaraH, vayaM yuShmAn vinayAmahe yUyaM puna rbahutaraM prema prakAshayata|


iti kAMshchit lokAn yad upadisheretat mayAdiShTo.abhavaH, yataH sarvvairetai rvishvAsayukteshvarIyaniShThA na jAyate kintu vivAdo jAyate|


aparaM katipayalokA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadeShTavya ncha yatastat mahAdinam uttarottaraM nikaTavartti bhavatIti yuShmAbhi rdR^ishyate|


kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|


yadyapi yUyam etat sarvvaM jAnItha varttamAne satyamate susthirA bhavatha cha tathApi yuShmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviShyAmi|


kintu he priyatamAH, yUyaM sveShAm atipavitravishvAse nichIyamAnAH pavitreNAtmanA prArthanAM kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्