Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 IshvarasyAyam abhilASho yad yuShmAkaM pavitratA bhavet, yUyaM vyabhichArAd dUre tiShThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ঈশ্ৱৰস্যাযম্ অভিলাষো যদ্ যুষ্মাকং পৱিত্ৰতা ভৱেৎ, যূযং ৱ্যভিচাৰাদ্ দূৰে তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ঈশ্ৱরস্যাযম্ অভিলাষো যদ্ যুষ্মাকং পৱিত্রতা ভৱেৎ, যূযং ৱ্যভিচারাদ্ দূরে তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဤၑွရသျာယမ် အဘိလာၐော ယဒ် ယုၐ္မာကံ ပဝိတြတာ ဘဝေတ်, ယူယံ ဝျဘိစာရာဒ် ဒူရေ တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 IzvarasyAyam abhilASO yad yuSmAkaM pavitratA bhavEt, yUyaM vyabhicArAd dUrE tiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:3
47 अन्तरसन्दर्भाः  

yaH kashchit mama svargasthasya pituriShTaM karmma kurute, saeva mama bhrAtA bhaginI jananI cha|


yato.antaHkaraNAt kuchintA badhaH pAradArikatA veshyAgamanaM chairyyaM mithyAsAkShyam IshvaranindA chaitAni sarvvANi niryyAnti|


kintvahaM yuShmAn vyAharAmi, vyabhichAradoShe na jAte yadi kashchin nijajAyAM parityajati, tarhi sa tAM vyabhichArayati; yashcha tAM tyaktAM striyaM vivahati, sopi vyabhicharati|


ye janA mAM prabhuM vadanti, te sarvve svargarAjyaM pravekShyanti tanna, kintu yo mAnavo mama svargasthasya pituriShTaM karmma karoti sa eva pravekShyati|


yaH kashchid IshvarasyeShTAM kriyAM karoti sa eva mama bhrAtA bhaginI mAtA cha|


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


yo jano nideshaM tasya grahIShyati mamopadesho matto bhavati kim IshvarAd bhavati sa ganastajj nAtuM shakShyati|


devatAprasAdAshuchibhakShyaM vyabhichArakarmma kaNThasampIDanamAritaprANibhakShyaM raktabhakShya ncha etAni parityaktuM likhAmaH|


ataeva tebhyaH sarvvebhyaH sveShu rakShiteShu yUyaM bhadraM karmma kariShyatha| yuShmAkaM ma NgalaM bhUyAt|


idAnIM he bhrAtaro yuShmAkaM niShThAM janayituM pavitrIkR^italokAnAM madhye.adhikAra ncha dAtuM samartho ya IshvarastasyAnugrahasya yo vAdashcha tayorubhayo ryuShmAn samArpayam|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


ataeva te sarvve .anyAyo vyabhichAro duShTatvaM lobho jighAMsA IrShyA vadho vivAdashchAturI kumatirityAdibhi rduShkarmmabhiH paripUrNAH santaH


aparaM yUyaM sAMsArikA iva mAcharata, kintu svaM svaM svabhAvaM parAvartya nUtanAchAriNo bhavata, tata Ishvarasya nideshaH kIdR^ig uttamo grahaNIyaH sampUrNashcheti yuShmAbhiranubhAviShyate|


kintu sAmprataM yUyaM pApasevAto muktAH santa Ishvarasya bhR^ityA.abhavata tasmAd yuShmAkaM pavitratvarUpaM labhyam anantajIvanarUpa ncha phalam Aste|


yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|


kintu vyabhichArabhayAd ekaikasya puMsaH svakIyabhAryyA bhavatu tadvad ekaikasyA yoShito .api svakIyabharttA bhavatu|


tenAhaM yuShmatsamIpaM punarAgatya madIyeshvareNa namayiShye, pUrvvaM kR^itapApAn lokAn svIyAshuchitAveshyAgamanalampaTatAcharaNAd anutApam akR^itavanto dR^iShTvA cha tAnadhi mama shoko janiShyata iti bibhemi|


aparaM paradAragamanaM veshyAgamanam ashuchitA kAmukatA pratimApUjanam


tasmAd yUyam aj nAnA na bhavata kintu prabhorabhimataM kiM tadavagatA bhavata|


dR^iShTigocharIyaparicharyyayA mAnuShebhyo rochituM mA yatadhvaM kintu khrIShTasya dAsA iva niviShTamanobhirIshcharasyechChAM sAdhayata|


vayaM yad dinam Arabhya tAM vArttAM shrutavantastadArabhya nirantaraM yuShmAkaM kR^ite prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm Atmikaj nAnavuddhibhyAm IshvarasyAbhitamaM sampUrNarUpeNAvagachCheta,


ato veshyAgamanam ashuchikriyA rAgaH kutsitAbhilASho devapUjAtulyo lobhashchaitAni rpAिthavapuruShasyA NgAni yuShmAbhi rnihanyantAM|


khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|


yato vayaM prabhuyIshunA kIdR^ishIrAj nA yuShmAsu samarpitavantastad yUyaM jAnItha|


yuShmAkam ekaiko janaH svakIyaM prANAdhAraM pavitraM mAnya ncha rakShatu,


sarvvaviShaye kR^itaj natAM svIkurudhvaM yata etadeva khrIShTayIshunA yuShmAn prati prakAshitam IshvarAbhimataM|


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


he prabhoH priyA bhrAtaraH, yuShmAkaM kR^ita Ishvarasya dhanyavAdo.asmAbhiH sarvvadA karttavyo yata Ishvara A prathamAd AtmanaH pAvanena satyadharmme vishvAsena cha paritrANArthaM yuShmAn varItavAn


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


yato yUyaM yeneshvarasyechChAM pAlayitvA pratij nAyAH phalaM labhadhvaM tadarthaM yuShmAbhi rdhairyyAvalambanaM karttavyaM|


yathA cha kashchit lampaTo vA ekakR^itva AhArArthaM svIyajyeShThAdhikAravikretA ya eShaustadvad adharmmAchArI na bhavet tathA sAvadhAnA bhavata|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


itibhAvena yUyamapi susajjIbhUya dehavAsasyAvashiShTaM samayaM punarmAnavAnAm ichChAsAdhanArthaM nahi kintvIshvarasyechChAsAdhanArthaM yApayata|


saMsArastadIyAbhilAShashcha vyatyeti kintu ya IshvarasyeShTaM karoti so .anantakAlaM yAvat tiShThati|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्