Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 he bhrAtaraH nirAshA anye lokA iva yUyaM yanna shochedhvaM tadarthaM mahAnidrAgatAn lokAnadhi yuShmAkam aj nAnatA mayA nAbhilaShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हे भ्रातरः निराशा अन्ये लोका इव यूयं यन्न शोचेध्वं तदर्थं महानिद्रागतान् लोकानधि युष्माकम् अज्ञानता मया नाभिलष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে ভ্ৰাতৰঃ নিৰাশা অন্যে লোকা ইৱ যূযং যন্ন শোচেধ্ৱং তদৰ্থং মহানিদ্ৰাগতান্ লোকানধি যুষ্মাকম্ অজ্ঞানতা মযা নাভিলষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে ভ্রাতরঃ নিরাশা অন্যে লোকা ইৱ যূযং যন্ন শোচেধ্ৱং তদর্থং মহানিদ্রাগতান্ লোকানধি যুষ্মাকম্ অজ্ঞানতা মযা নাভিলষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ဘြာတရး နိရာၑာ အနျေ လောကာ ဣဝ ယူယံ ယန္န ၑောစေဓွံ တဒရ္ထံ မဟာနိဒြာဂတာန် လောကာနဓိ ယုၐ္မာကမ် အဇ္ဉာနတာ မယာ နာဘိလၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaM tadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatA mayA nAbhilaSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:13
35 अन्तरसन्दर्भाः  

bhUmishchakampe bhUdharovyadIryyata cha| shmashAne mukte bhUripuNyavatAM suptadehA udatiShThan,


marthA vyAharat sheShadivase sa utthAnasamaye protthAsyatIti jAne.ahaM|


dAyUdA IshvarAbhimatasevAyai nijAyuShi vyayite sati sa mahAnidrAM prApya nijaiH pUrvvapuruShaiH saha militaH san akShIyata;


tasmAt sa jAnunI pAtayitvA prochchaiH shabdaM kR^itvA, he prabhe pApametad eteShu mA sthApaya, ityuktvA mahAnidrAM prApnot|


anyachcha bhaktalokAstaM stiphAnaM shmashAne sthApayitvA bahu vyalapan|


he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|


he bhrAtaraH, asmatpitR^ipuruShAnadhi yUyaM yadaj nAtA na tiShThateti mama vA nChA, te sarvve meghAdhaHsthitA babhUvuH sarvve samudramadhyena vavrajuH,


he bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiShThatha tadahaM nAbhilaShAmi|


tataH paraM pa nchashatAdhikasaMkhyakebhyo bhrAtR^ibhyo yugapad darshanaM dattavAn teShAM kechit mahAnidrAM gatA bahutarAshchAdyApi varttante|


he bhrAtaraH, AshiyAdeshe yaH klesho.asmAn AkrAmyat taM yUyaM yad anavagatAstiShThata tanmayA bhadraM na manyate| tenAtishaktikleshena vayamatIva pIDitAstasmAt jIvanarakShaNe nirupAyA jAtAshcha,


yat tasmin samaye yUyaM khrIShTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratij nAsambalitaniyamAnAM bahiH sthitAH santo nirAshA nirIshvarAshcha jagatyAdhvam iti|


teShAM madhye sarvve vayamapi pUrvvaM sharIrasya manaskAmanAyA nchehAM sAdhayantaH svasharIrasyAbhilAShAn AcharAma sarvve.anya iva cha svabhAvataH krodhabhajanAnyabhavAma|


yIshu rmR^itavAn punaruthitavAMshcheti yadi vayaM vishvAsamastarhi yIshum AshritAn mahAnidrAprAptAn lokAnapIshvaro.avashyaM tena sArddham AneShyati|


yato.ahaM prabho rvAkyena yuShmAn idaM j nApayAmi; asmAkaM madhye ye janAH prabhorAgamanaM yAvat jIvanto.avashekShyante te mahAnidritAnAm agragAminona na bhaviShyanti;


jAgrato nidrAgatA vA vayaM yat tena prabhunA saha jIvAmastadarthaM so.asmAkaM kR^ite prANAn tyaktavAn|


ato .apare yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sachetanaishcha bhavitavyaM|


vadiShyanti prabhorAgamanasya pratij nA kutra? yataH pitR^ilokAnAM mahAnidrAgamanAt paraM sarvvANi sR^iShTerArambhakAle yathA tathaivAvatiShThante|


he priyatamAH, yUyam etadekaM vAkyam anavagatA mA bhavata yat prabhoH sAkShAd dinamekaM varShasahasravad varShasahasra ncha dinaikavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्