Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 he bhrAtaraH, yuShmAbhiH kIdR^ig AcharitavyaM IshvarAya rochitavya ncha tadadhyasmatto yA shikShA labdhA tadanusArAt punaratishayaM yatnaH kriyatAmiti vayaM prabhuyIshunA yuShmAn vinIyAdishAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যুষ্মাভিঃ কীদৃগ্ আচৰিতৱ্যং ঈশ্ৱৰায ৰোচিতৱ্যঞ্চ তদধ্যস্মত্তো যা শিক্ষা লব্ধা তদনুসাৰাৎ পুনৰতিশযং যত্নঃ ক্ৰিযতামিতি ৱযং প্ৰভুযীশুনা যুষ্মান্ ৱিনীযাদিশামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যুষ্মাভিঃ কীদৃগ্ আচরিতৱ্যং ঈশ্ৱরায রোচিতৱ্যঞ্চ তদধ্যস্মত্তো যা শিক্ষা লব্ধা তদনুসারাৎ পুনরতিশযং যত্নঃ ক্রিযতামিতি ৱযং প্রভুযীশুনা যুষ্মান্ ৱিনীযাদিশামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယုၐ္မာဘိး ကီဒၖဂ် အာစရိတဝျံ ဤၑွရာယ ရောစိတဝျဉ္စ တဒဓျသ္မတ္တော ယာ ၑိက္ၐာ လဗ္ဓာ တဒနုသာရာတ် ပုနရတိၑယံ ယတ္နး ကြိယတာမိတိ ဝယံ ပြဘုယီၑုနာ ယုၐ္မာန် ဝိနီယာဒိၑာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:1
44 अन्तरसन्दर्भाः  

mama yAsu shAkhAsu phalAni na bhavanti tAH sa Chinatti tathA phalavatyaH shAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariShkaroti|


ahaM sarvveShAM lokAnAM raktapAtadoShAd yannirdoSha Ase tasyAdya yuShmAn sAkShiNaH karomi|


prabhuto ya upadesho mayA labdho yuShmAsu samarpitashcha sa eShaH|


he bhrAtaraH, yaH susaMvAdo mayA yuShmatsamIpe nivedito yUya ncha yaM gR^ihItavanta Ashritavantashcha taM puna ryuShmAn vij nApayAmi|


ato he mama priyabhrAtaraH; yUyaM susthirA nishchalAshcha bhavata prabhoH sevAyAM yuShmAkaM parishramo niShphalo na bhaviShyatIti j nAtvA prabhoH kAryye sadA tatparA bhavata|


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|


tasmAdeva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUre pravasanto vA tasmai rochituM yatAmahe|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


he bhrAtaraH, yuShmAkaM kashchid yadi kasmiMshchit pApe patati tarhyAtmikabhAvayuktai ryuShmAbhistitikShAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdR^ikparIkShAyAM na patatha tathA sAvadhAnA bhavata|


ato bandirahaM prabho rnAmnA yuShmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa


tasmAd yUyam aj nAnA na bhavata kintu prabhorabhimataM kiM tadavagatA bhavata|


yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato.ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|


mayA yat prArthyate tad idaM yuShmAkaM prema nityaM vR^iddhiM gatvA


pUrNayatnena lakShyaM prati dhAvan khrIShTayIshunorddhvAt mAm Ahvayata IshvarAt jetR^ipaNaM prAptuM cheShTe|


prabho ryogyaM sarvvathA santoShajanaka nchAchAraM kuryyAtArthata Ishvaraj nAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


ato yUyaM prabhuM yIshukhrIShTaM yAdR^ig gR^ihItavantastAdR^ik tam anucharata|


parasparaM sarvvAMshcha prati yuShmAkaM prema yuShmAn prati chAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatA ncha|


yato vayaM prabhuyIshunA kIdR^ishIrAj nA yuShmAsu samarpitavantastad yUyaM jAnItha|


he bhrAtaraH, yuShmAkaM madhye ye janAH parishramaM kurvvanti prabho rnAmnA yuShmAn adhitiShThantyupadishanti cha tAn yUyaM sammanyadhvaM|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


he bhrAtaraH, asmAkaM prabho ryIshukhrIShTasyAgamanaM tasya samIpe .asmAkaM saMsthiti nchAdhi vayaM yuShmAn idaM prArthayAmaheे,


he bhrAtaraH, sheShe vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabho rvAkyaM yuShmAkaM madhye yathA tathaivAnyatrApi pracharet mAnya ncha bhavet;


aham Ishvarasya prabho ryIshukhrIShTasya manonItadivyadUtAnA ncha gochare tvAm idam Aj nApayAmi tvaM kasyApyanurodhena kimapi na kurvvana vinApakShapAtam etAna vidhIn pAlaya|


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


kintu vishvAsaM vinA ko.apIshvarAya rochituM na shaknoti yata Ishvaro.asti svAnveShilokebhyaH puraskAraM dadAti chetikathAyAm IshvarasharaNAgatai rvishvasitavyaM|


apara ncha paropakAro dAna ncha yuShmAbhi rna vismaryyatAM yatastAdR^ishaM balidAnam IshvarAya rochate|


he bhrAtaraH, vinaye.ahaM yUyam idam upadeshavAkyaM sahadhvaM yato.ahaM saMkShepeNa yuShmAn prati likhitavAn|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


yachcha prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAj nAH pAlayAmastasya sAkShAt tuShTijanakam AchAraM kurmmashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्