Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 3:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 kintvadhunA tImathiyo yuShmatsamIpAd asmatsannidhim Agatya yuShmAkaM vishvAsapremaNI adhyasmAn suvArttAM j nApitavAn vaya ncha yathA yuShmAn smarAmastathA yUyamapyasmAn sarvvadA praNayena smaratha draShTum AkA NkShadhve cheti kathitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্ত্ৱধুনা তীমথিযো যুষ্মৎসমীপাদ্ অস্মৎসন্নিধিম্ আগত্য যুষ্মাকং ৱিশ্ৱাসপ্ৰেমণী অধ্যস্মান্ সুৱাৰ্ত্তাং জ্ঞাপিতৱান্ ৱযঞ্চ যথা যুষ্মান্ স্মৰামস্তথা যূযমপ্যস্মান্ সৰ্ৱ্ৱদা প্ৰণযেন স্মৰথ দ্ৰষ্টুম্ আকাঙ্ক্ষধ্ৱে চেতি কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্ত্ৱধুনা তীমথিযো যুষ্মৎসমীপাদ্ অস্মৎসন্নিধিম্ আগত্য যুষ্মাকং ৱিশ্ৱাসপ্রেমণী অধ্যস্মান্ সুৱার্ত্তাং জ্ঞাপিতৱান্ ৱযঞ্চ যথা যুষ্মান্ স্মরামস্তথা যূযমপ্যস্মান্ সর্ৱ্ৱদা প্রণযেন স্মরথ দ্রষ্টুম্ আকাঙ্ক্ষধ্ৱে চেতি কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တွဓုနာ တီမထိယော ယုၐ္မတ္သမီပါဒ် အသ္မတ္သန္နိဓိမ် အာဂတျ ယုၐ္မာကံ ဝိၑွာသပြေမဏီ အဓျသ္မာန် သုဝါရ္တ္တာံ ဇ္ဉာပိတဝါန် ဝယဉ္စ ယထာ ယုၐ္မာန် သ္မရာမသ္တထာ ယူယမပျသ္မာန် သရွွဒါ ပြဏယေန သ္မရထ ဒြၐ္ဋုမ် အာကာင်္က္ၐဓွေ စေတိ ကထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintvadhunA tImathiyO yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsaprEmaNI adhyasmAn suvArttAM jnjApitavAn vayanjca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayEna smaratha draSTum AkAgkSadhvE cEti kathitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 3:6
24 अन्तरसन्दर्भाः  

paulo darbbIlustrAnagarayorupasthitobhavat tatra tImathiyanAmA shiShya eka AsIt; sa vishvAsinyA yihUdIyAyA yoShito garbbhajAtaH kintu tasya pitAnyadeshIyalokaH|


tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kR^itvA karinthanagaram AgachChat|


sIlatImathiyayo rmAkidaniyAdeshAt sametayoH satoH paula uttaptamanA bhUtvA yIshurIshvareNAbhiShikto bhavatIti pramANaM yihUdIyAnAM samIpe prAdAt|


idAnIM pratyayaH pratyAshA prema cha trINyetAni tiShThanti teShAM madhye cha prema shreShThaM|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


aparam ahaM khrIShTayIshoH snehavat snehena yuShmAn kIdR^ishaM kA NkShAmi tadadhIshvaro mama sAkShI vidyate|


vayaM sadA yuShmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuShmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIshukhrIShTasya tAtam IshvaraM dhanyaM vadAmaH|


ahaM paulaH svahastAkShareNa yuShmAn namaskAraM j nApayAmi yUyaM mama bandhanaM smarata| yuShmAn pratyanugraho bhUyAt| Amena|


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


he bhrAtaraH manasA nahi kintu vadanena kiyatkAlaM yuShmatto .asmAkaM vichChede jAte vayaM yuShmAkaM mukhAni draShTum atyAkA NkShayA bahu yatitavantaH|


he bhrAtaraH, asmAkaM shramaH kleेshashcha yuShmAbhiH smaryyate yuShmAkaM ko.api yad bhAragrasto na bhavet tadarthaM vayaM divAnishaM parishrAmyanto yuShmanmadhya Ishvarasya susaMvAdamaghoShayAma|


he bhrAtaraH, vArttAmimAM prApya yuShmAnadhi visheShato yuShmAkaM kleshaduHkhAnyadhi yuShmAkaM vishvAsAd asmAkaM sAntvanAjAyata;


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


upadeshasya tvabhipretaM phalaM nirmmalAntaHkaraNena satsaMvedena niShkapaTavishvAsena cha yuktaM prema|


aham A pUrvvapuruShAt yam IshvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|


prArthanAsamaye tava nAmochchArayan nirantaraM mameshvaraM dhanyaM vadAmi|


bandinaH sahabandibhiriva duHkhinashcha dehavAsibhiriva yuShmAbhiH smaryyantAM|


yuShmAkaM ye nAyakA yuShmabhyam Ishvarasya vAkyaM kathitavantaste yuShmAbhiH smaryyantAM teShAm AchArasya pariNAmam Alochya yuShmAbhisteShAM vishvAso.anukriyatAM|


aparaM tasyeyamAj nA yad vayaM putrasya yIshukhrIShTasya nAmni vishvasimastasyAj nAnusAreNa cha parasparaM prema kurmmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्