Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 3:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tasmAt parIkShakeNa yuShmAsu parIkShiteShvasmAkaM parishramo viphalo bhaviShyatIti bhayaM soDhuM yadAhaM nAshaknuvaM tadA yuShmAkaM vishvAsasya tattvAvadhAraNAya tam apreShayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তস্মাৎ পৰীক্ষকেণ যুষ্মাসু পৰীক্ষিতেষ্ৱস্মাকং পৰিশ্ৰমো ৱিফলো ভৱিষ্যতীতি ভযং সোঢুং যদাহং নাশক্নুৱং তদা যুষ্মাকং ৱিশ্ৱাসস্য তত্ত্ৱাৱধাৰণায তম্ অপ্ৰেষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তস্মাৎ পরীক্ষকেণ যুষ্মাসু পরীক্ষিতেষ্ৱস্মাকং পরিশ্রমো ৱিফলো ভৱিষ্যতীতি ভযং সোঢুং যদাহং নাশক্নুৱং তদা যুষ্মাকং ৱিশ্ৱাসস্য তত্ত্ৱাৱধারণায তম্ অপ্রেষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တသ္မာတ် ပရီက္ၐကေဏ ယုၐ္မာသု ပရီက္ၐိတေၐွသ္မာကံ ပရိၑြမော ဝိဖလော ဘဝိၐျတီတိ ဘယံ သောဎုံ ယဒါဟံ နာၑက္နုဝံ တဒါ ယုၐ္မာကံ ဝိၑွာသသျ တတ္တွာဝဓာရဏာယ တမ် အပြေၐယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tasmAt parIkSakENa yuSmAsu parIkSitESvasmAkaM parizramO viphalO bhaviSyatIti bhayaM sOPhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam aprESayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 3:5
20 अन्तरसन्दर्भाः  

tadAnIM parIkShitA tatsamIpam Agatya vyAhR^itavAn, yadi tvamIshvarAtmajo bhavestarhyAj nayA pAShANAnetAn pUpAn vidhehi|


katipayadineShu gateShu paulo barNabbAm avadat AgachChAvAM yeShu nagareShvIshvarasya susaMvAdaM prachAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdR^ishAH santIti draShTuM tAn sAkShAt kurvvaH|


upoShaNaprArthanayoH sevanArtham ekamantraNAnAM yuShmAkaM kiyatkAlaM yAvad yA pR^ithaksthiti rbhavati tadanyo vichChedo yuShmanmadhye na bhavatu, tataH param indriyANAm adhairyyAt shayatAn yad yuShmAn parIkShAM na nayet tadarthaM punarekatra milata|


shayatAnaH kalpanAsmAbhiraj nAtA nahi, ato vayaM yat tena na va nchyAmahe tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


tatkAle.aham IshvaradarshanAd yAtrAm akaravaM mayA yaH parishramo.akAri kAriShyate vA sa yanniShphalo na bhavet tadarthaM bhinnajAtIyAnAM madhye mayA ghoShyamANaH susaMvAdastatratyebhyo lokebhyo visheShato mAnyebhyo narebhyo mayA nyavedyata|


yuShmadarthaM mayA yaH parishramo.akAri sa viphalo jAta iti yuShmAnadhyahaM bibhemi|


ataeva mAnuShANAM chAturIto bhramakadhUrttatAyAshChalAchcha jAtena sarvveNa shikShAvAyunA vayaM yad bAlakA iva dolAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


yatasteShAM madhye yUyaM jIvanavAkyaM dhArayanto jagato dIpakA iva dIpyadhve| yuShmAbhistathA kR^ite mama yatnaH parishramo vA na niShphalo jAta ityahaM khrIShTasya dine shlAghAM karttuM shakShyAmi|


yuShmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuShmatsamIpaM preShayiShyAmIti prabhau pratyAshAM kurvve|


he bhrAtaraH, yuShmanmadhye .asmAkaM pravesho niShphalo na jAta iti yUyaM svayaM jAnItha|


kintvadhunA tImathiyo yuShmatsamIpAd asmatsannidhim Agatya yuShmAkaM vishvAsapremaNI adhyasmAn suvArttAM j nApitavAn vaya ncha yathA yuShmAn smarAmastathA yUyamapyasmAn sarvvadA praNayena smaratha draShTum AkA NkShadhve cheti kathitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्