Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 3:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 vayametAdR^ishe kleेshe niyuktA Asmaha iti yUyaM svayaM jAnItha, yato.asmAkaM durgati rbhaviShyatIti vayaM yuShmAkaM samIpe sthitikAle.api yuShmAn abodhayAma, tAdR^ishameva chAbhavat tadapi jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 वयमेतादृशे क्लेेशे नियुक्ता आस्मह इति यूयं स्वयं जानीथ, यतोऽस्माकं दुर्गति र्भविष्यतीति वयं युष्माकं समीपे स्थितिकालेऽपि युष्मान् अबोधयाम, तादृशमेव चाभवत् तदपि जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱযমেতাদৃশে ক্লেेশে নিযুক্তা আস্মহ ইতি যূযং স্ৱযং জানীথ, যতোঽস্মাকং দুৰ্গতি ৰ্ভৱিষ্যতীতি ৱযং যুষ্মাকং সমীপে স্থিতিকালেঽপি যুষ্মান্ অবোধযাম, তাদৃশমেৱ চাভৱৎ তদপি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱযমেতাদৃশে ক্লেेশে নিযুক্তা আস্মহ ইতি যূযং স্ৱযং জানীথ, যতোঽস্মাকং দুর্গতি র্ভৱিষ্যতীতি ৱযং যুষ্মাকং সমীপে স্থিতিকালেঽপি যুষ্মান্ অবোধযাম, তাদৃশমেৱ চাভৱৎ তদপি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝယမေတာဒၖၑေ က္လေेၑေ နိယုက္တာ အာသ္မဟ ဣတိ ယူယံ သွယံ ဇာနီထ, ယတော'သ္မာကံ ဒုရ္ဂတိ ရ္ဘဝိၐျတီတိ ဝယံ ယုၐ္မာကံ သမီပေ သ္ထိတိကာလေ'ပိ ယုၐ္မာန် အဗောဓယာမ, တာဒၖၑမေဝ စာဘဝတ် တဒပိ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vayamEtAdRzE klEेzE niyuktA Asmaha iti yUyaM svayaM jAnItha, yatO'smAkaM durgati rbhaviSyatIti vayaM yuSmAkaM samIpE sthitikAlE'pi yuSmAn abOdhayAma, tAdRzamEva cAbhavat tadapi jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 3:4
12 अन्तरसन्दर्भाः  

pashyata, ghaTanAtaH pUrvvaM yuShmAn vArttAm avAdiSham|


paulasIlau AmphipalyApalloniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamekam Aste tatra thiShalanIkInagara upasthitau|


kintu birayAnagare pauleneshvarIyA kathA prachAryyata iti thiShalanIkIsthA yihUdIyA j nAtvA tatsthAnamapyAgatya lokAnAM kupravR^ittim ajanayan|


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


he bhrAtaraH, khrIShTAshritavatya Ishvarasya yAH samityo yihUdAdeshe santi yUyaM tAsAm anukAriNo.abhavata, tadbhuktA lokAshcha yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|


aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo.api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|


yadAhaM yuShmAkaM sannidhAvAsaM tadAnIm etad akathayamiti yUyaM kiM na smaratha?


yato yena kAryyaM na kriyate tenAhAro.api na kriyatAmiti vayaM yuShmatsamIpa upasthitikAle.api yuShmAn AdishAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्