Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 3:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স্ৱভ্ৰাতৰং খ্ৰীষ্টস্য সুসংৱাদে সহকাৰিণঞ্চেশ্ৱৰস্য পৰিচাৰকং তীমথিযং যুষ্মৎসমীপম্ অপ্ৰেষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স্ৱভ্রাতরং খ্রীষ্টস্য সুসংৱাদে সহকারিণঞ্চেশ্ৱরস্য পরিচারকং তীমথিযং যুষ্মৎসমীপম্ অপ্রেষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သွဘြာတရံ ခြီၐ္ဋသျ သုသံဝါဒေ သဟကာရိဏဉ္စေၑွရသျ ပရိစာရကံ တီမထိယံ ယုၐ္မတ္သမီပမ် အပြေၐယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 3:2
24 अन्तरसन्दर्भाः  

paulo darbbIlustrAnagarayorupasthitobhavat tatra tImathiyanAmA shiShya eka AsIt; sa vishvAsinyA yihUdIyAyA yoShito garbbhajAtaH kintu tasya pitAnyadeshIyalokaH|


tenaiva sarvve dharmmasamAjAH khrIShTadharmme susthirAH santaH pratidinaM varddhitA abhavan|


sIlatImathiyayo rmAkidaniyAdeshAt sametayoH satoH paula uttaptamanA bhUtvA yIshurIshvareNAbhiShikto bhavatIti pramANaM yihUdIyAnAM samIpe prAdAt|


mama sahakArI tImathiyo mama j nAtayo lUkiyo yAson sosipAtrashcheme yuShmAn namaskurvvante|


Ishvarasya prasAdAt mayA yat padaM labdhaM tasmAt j nAninA gR^ihakAriNeva mayA bhittimUlaM sthApitaM tadupari chAnyena nichIyate| kintu yena yannichIyate tat tena vivichyatAM|


ityarthaM sarvveShu dharmmasamAjeShu sarvvatra khrIShTadharmmayogyA ye vidhayo mayopadishyante tAn yo yuShmAn smArayiShyatyevambhUtaM prabhoH kR^ite priyaM vishvAsina ncha madIyatanayaM tImathiyaM yuShmAkaM samIpaM preShitavAnahaM|


IshvarasyechChayA yIshukhrIShTasya preritaH paulastimathirbhrAtA cha dvAvetau karinthanagarasthAyai IshvarIyasamitaya AkhAyAdeshasthebhyaH sarvvebhyaH pavitralokebhyashcha patraM likhataH|


mayA silvAnena timathinA cheshvarasya putro yo yIshukhrIShTo yuShmanmadhye ghoShitaH sa tena svIkR^itaH punarasvIkR^itashcha tannahi kintu sa tasya svIkArasvarUpaeva|


apara ncha khrIShTasya susaMvAdaghoShaNArthaM mayi troyAnagaramAgate prabhoH karmmaNe cha madarthaM dvAre mukte


satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi shAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAchitvA mAkidaniyAdeshaM gantuM prasthAnam akaravaM|


yadi kashchit tItasya tattvaM jij nAsate tarhi sa mama sahabhAgI yuShmanmadhye sahakArI cha, aparayo rbhrAtrostattvaM vA yadi jij nAsate tarhi tau samitInAM dUtau khrIShTasya pratibimbau cheti tena j nAyatAM|


aham avasthAsye yuShmAbhiH sarvvaiH sArddham avasthitiM kariShye cha tayA cha vishvAse yuShmAkaM vR^iddhyAnandau janiShyete tadahaM nishchitaM jAnAmi|


IshvarasyechChayA yIshukhrIShTasya preritaH paulastImathiyo bhrAtA cha kalasInagarasthAn pavitrAn vishvastAn khrIShTAshritabhrAtR^in prati patraM likhataH|


asmAkaM priyaH sahadAso yuShmAkaM kR^ite cha khrIShTasya vishvastaparichArako ya ipaphrAstad vAkyaM


khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|


tam onIShimanAmAna ncha yuShmaddeshIyaM vishvastaM priya ncha bhrAtaraM preShitavAn tau yuShmAn atratyAM sarvvavArttAM j nApayiShyataH|


aparamasmAkaM prabhu ryIshukhrIShTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiShyati tadA yUyaM yathAsmAkaM tAtasyeshvarasya sammukhe pavitratayA nirdoShA bhaviShyatha tathA yuShmAkaM manAMsi sthirIkriyantAM|


tasmAt parIkShakeNa yuShmAsu parIkShiteShvasmAkaM parishramo viphalo bhaviShyatIti bhayaM soDhuM yadAhaM nAshaknuvaM tadA yuShmAkaM vishvAsasya tattvAvadhAraNAya tam apreShayaM|


sa svayaM yuShmAkam antaHkaraNAni sAntvayatu sarvvasmin sadvAkye satkarmmaNi cha susthirIkarotu cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्