Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 3:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 aparamasmAkaM prabhu ryIshukhrIShTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiShyati tadA yUyaM yathAsmAkaM tAtasyeshvarasya sammukhe pavitratayA nirdoShA bhaviShyatha tathA yuShmAkaM manAMsi sthirIkriyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰমস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টঃ স্ৱকীযৈঃ সৰ্ৱ্ৱৈঃ পৱিত্ৰলোকৈঃ সাৰ্দ্ধং যদাগমিষ্যতি তদা যূযং যথাস্মাকং তাতস্যেশ্ৱৰস্য সম্মুখে পৱিত্ৰতযা নিৰ্দোষা ভৱিষ্যথ তথা যুষ্মাকং মনাংসি স্থিৰীক্ৰিযন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরমস্মাকং প্রভু র্যীশুখ্রীষ্টঃ স্ৱকীযৈঃ সর্ৱ্ৱৈঃ পৱিত্রলোকৈঃ সার্দ্ধং যদাগমিষ্যতি তদা যূযং যথাস্মাকং তাতস্যেশ্ৱরস্য সম্মুখে পৱিত্রতযা নির্দোষা ভৱিষ্যথ তথা যুষ্মাকং মনাংসি স্থিরীক্রিযন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရမသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋး သွကီယဲး သရွွဲး ပဝိတြလောကဲး သာရ္ဒ္ဓံ ယဒါဂမိၐျတိ တဒါ ယူယံ ယထာသ္မာကံ တာတသျေၑွရသျ သမ္မုခေ ပဝိတြတယာ နိရ္ဒောၐာ ဘဝိၐျထ တထာ ယုၐ္မာကံ မနာံသိ သ္ထိရီကြိယန္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralOkaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyEzvarasya sammukhE pavitratayA nirdOSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 3:13
28 अन्तरसन्दर्भाः  

yadA manujasutaH pavitradUtAn sa NginaH kR^itvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekShyati,


eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


tasya jAyA dvAvimau nirdoShau prabhoH sarvvAj nA vyavasthAshcha saMmanya IshvaradR^iShTau dhArmmikAvAstAm|


he paradAsasya dUShayitastvaM kaH? nijaprabhoH samIpe tena padasthena padachyutena vA bhavitavyaM sa cha padastha eva bhaviShyati yata IshvarastaM padasthaM karttuM shaknoti|


pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate,


kintvekaikena janena nije nije paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpena khrIShTena, dvitIyatastasyAgamanasamaye khrIShTasya lokaiH|


asmAkaM tAteshvaresyechChAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo


aparaM tilakavalyAdivihInAM pavitrAM niShkala NkA ncha tAM samitiM tejasvinIM kR^itvA svahaste samarpayitu nchAbhilaShitavAn|


j nAnasya vishiShTAnAM parIkShikAyAshcha sarvvavidhabuddhe rbAhulyaM phalatu,


yataH sa svasammukhe pavitrAn niShkala NkAn anindanIyAMshcha yuShmAn sthApayitum ichChati|


yato.asmAkaM kA pratyAshA ko vAnandaH kiM vA shlAghyakirITaM? asmAkaM prabho ryIshukhrIShTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviShyatha?


asmAkaM tAteneshvareNa prabhunA yIshukhrIShTena cha yuShmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|


svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|


yato.ahaM prabho rvAkyena yuShmAn idaM j nApayAmi; asmAkaM madhye ye janAH prabhorAgamanaM yAvat jIvanto.avashekShyante te mahAnidritAnAm agragAminona na bhaviShyanti;


aparam asmAkaM madhye ye jIvanto.avashekShyante ta AkAshe prabhoH sAkShAtkaraNArthaM taiH sArddhaM meghavAhanena hariShyante; ittha ncha vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


kintu tasmin dine svakIyapavitralokeShu virAjituM yuShmAn aparAMshcha sarvvAn vishvAsilokAn vismApayitu ncha sa AgamiShyati yato .asmAkaM pramANe yuShmAbhi rvishvAso.akAri|


he bhrAtaraH, asmAkaM prabho ryIshukhrIShTasyAgamanaM tasya samIpe .asmAkaM saMsthiti nchAdhi vayaM yuShmAn idaM prArthayAmaheे,


yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhorupasthitiH samIpavarttinyabhavat|


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


AdamataH saptamaH puruSho yo hanokaH sa tAnuddishya bhaviShyadvAkyamidaM kathitavAn, yathA, pashya svakIyapuNyAnAm ayutai rveShTitaH prabhuH|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्