Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 he bhrAtaraH, asmAkaM shramaH kleेshashcha yuShmAbhiH smaryyate yuShmAkaM ko.api yad bhAragrasto na bhavet tadarthaM vayaM divAnishaM parishrAmyanto yuShmanmadhya Ishvarasya susaMvAdamaghoShayAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 হে ভ্ৰাতৰঃ, অস্মাকং শ্ৰমঃ ক্লেेশশ্চ যুষ্মাভিঃ স্মৰ্য্যতে যুষ্মাকং কোঽপি যদ্ ভাৰগ্ৰস্তো ন ভৱেৎ তদৰ্থং ৱযং দিৱানিশং পৰিশ্ৰাম্যন্তো যুষ্মন্মধ্য ঈশ্ৱৰস্য সুসংৱাদমঘোষযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 হে ভ্রাতরঃ, অস্মাকং শ্রমঃ ক্লেेশশ্চ যুষ্মাভিঃ স্মর্য্যতে যুষ্মাকং কোঽপি যদ্ ভারগ্রস্তো ন ভৱেৎ তদর্থং ৱযং দিৱানিশং পরিশ্রাম্যন্তো যুষ্মন্মধ্য ঈশ্ৱরস্য সুসংৱাদমঘোষযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဟေ ဘြာတရး, အသ္မာကံ ၑြမး က္လေेၑၑ္စ ယုၐ္မာဘိး သ္မရျျတေ ယုၐ္မာကံ ကော'ပိ ယဒ် ဘာရဂြသ္တော န ဘဝေတ် တဒရ္ထံ ဝယံ ဒိဝါနိၑံ ပရိၑြာမျန္တော ယုၐ္မန္မဓျ ဤၑွရသျ သုသံဝါဒမဃောၐယာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:9
35 अन्तरसन्दर्भाः  

Ishvarasya ye .abhiruchitalokA divAnishaM prArthayante sa bahudinAni vilambyApi teShAM vivAdAn kiM na pariShkariShyati?


mandire sthitvA prArthanopavAsairdivAnisham Ishvaram asevata sApi strI tasmin samaye mandiramAgatya


tau dUShyanirmmANajIvinau, tasmAt parasparam ekavR^ittikatvAt sa tAbhyAM saha uShitvA tat karmmAkarot|


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


iti heto ryUyaM sachaitanyAH santastiShTata, aha ncha sAshrupAtaH san vatsaratrayaM yAvad divAnishaM pratijanaM bodhayituM na nyavartte tadapi smarata|


Ishvaro nijaputramadhi yaM susaMvAdaM bhaviShyadvAdibhi rdharmmagranthe pratishrutavAn taM susaMvAdaM prachArayituM pR^ithakkR^ita AhUtaH preritashcha prabho ryIshukhrIShTasya sevako yaH paulaH


bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Ishvarasya susaMvAdaM prachArayituM bhinnajAtIyAnAM madhye yIshukhrIShTasya sevakatvaM dAnaM IshvarAt labdhavAnasmi|


kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|


karmmaNi svakarAn vyApArayantashcha duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAshIH kathyate dUrIkR^itaiH sahyate ninditaiH prasAdyate|


ahameteShAM sarvveShAM kimapi nAshritavAn mAM prati tadanusArAt AcharitavyamityAshayenApi patramidaM mayA na likhyate yataH kenApi janena mama yashaso mudhAkaraNAt mama maraNaM varaM|


etena mayA labhyaM phalaM kiM? susaMvAdena mama yo.adhikAra Aste taM yadabhadrabhAvena nAchareyaM tadarthaM susaMvAdaghoShaNasamaye tasya khrIShTIyasusaMvAdasya nirvyayIkaraNameva mama phalaM|


parishramakleshAbhyAM vAraM vAraM jAgaraNena kShudhAtR^iShNAbhyAM bahuvAraM nirAhAreNa shItanagnatAbhyA nchAhaM kAlaM yApitavAn|


yadA cha yuShmanmadhye.ava.artte tadA mamArthAbhAve jAte yuShmAkaM ko.api mayA na pIDitaH; yato mama so.arthAbhAvo mAkidaniyAdeshAd Agatai bhrAtR^ibhi nyavAryyata, itthamahaM kkApi viShaye yathA yuShmAsu bhAro na bhavAmi tathA mayAtmarakShA kR^itA karttavyA cha|


yato yuShmAbhi rmama prayojanAya thiShalanIkInagaramapi mAM prati punaH punardAnaM preShitaM|


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo.api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|


vayaM khrIShTasya preritA iva gauravAnvitA bhavitum ashakShyAma kintu yuShmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuShmanmadhye mR^idubhAvA bhUtvAvarttAmahi|


vayaM yena yuShmAkaM vadanAni draShTuM yuShmAkaM vishvAse yad asiddhaM vidyate tat siddhIkarttu ncha shakShyAmastAdR^ishaM varaM divAnishaM prArthayAmahe|


tathA sachchidAnandeshvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadeshasya viparItaM yat ki nchid bhavati tadviruddhA sA vyavastheti tadgrAhiNA j nAtavyaM|


yato hetoH sarvvamAnavAnAM visheShato vishvAsinAM trAtA yo.amara Ishvarastasmin vayaM vishvasAmaH|


aparaM yA nArI satyavidhavA nAthahInA chAsti sA IshvarasyAshraye tiShThantI divAnishaM nivedanaprArthanAbhyAM kAlaM yApayati|


aham A pUrvvapuruShAt yam IshvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्