Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yuShmabhyaM kevalam Ishvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manobhirabhyalaShAma, yato yUyam asmAkaM snehapAtrANyabhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 युष्मभ्यं केवलम् ईश्वरस्य सुसंवादं तन्नहि किन्तु स्वकीयप्राणान् अपि दातुं मनोभिरभ्यलषाम, यतो यूयम् अस्माकं स्नेहपात्राण्यभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যুষ্মভ্যং কেৱলম্ ঈশ্ৱৰস্য সুসংৱাদং তন্নহি কিন্তু স্ৱকীযপ্ৰাণান্ অপি দাতুং মনোভিৰভ্যলষাম, যতো যূযম্ অস্মাকং স্নেহপাত্ৰাণ্যভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যুষ্মভ্যং কেৱলম্ ঈশ্ৱরস্য সুসংৱাদং তন্নহি কিন্তু স্ৱকীযপ্রাণান্ অপি দাতুং মনোভিরভ্যলষাম, যতো যূযম্ অস্মাকং স্নেহপাত্রাণ্যভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယုၐ္မဘျံ ကေဝလမ် ဤၑွရသျ သုသံဝါဒံ တန္နဟိ ကိန္တု သွကီယပြာဏာန် အပိ ဒါတုံ မနောဘိရဘျလၐာမ, ယတော ယူယမ် အသ္မာကံ သ္နေဟပါတြာဏျဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yuSmabhyaM kEvalam Izvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manObhirabhyalaSAma, yatO yUyam asmAkaM snEhapAtrANyabhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:8
23 अन्तरसन्दर्भाः  

tadA shatasenApateH priyadAsa eko mR^itakalpaH pIDita AsIt|


Ishvaro nijaputramadhi yaM susaMvAdaM bhaviShyadvAdibhi rdharmmagranthe pratishrutavAn taM susaMvAdaM prachArayituM pR^ithakkR^ita AhUtaH preritashcha prabho ryIshukhrIShTasya sevako yaH paulaH


he bhrAtara isrAyelIyalokA yat paritrANaM prApnuvanti tadahaM manasAbhilaShan Ishvarasya samIpe prArthaye|


yuShmatsamIpe mamAgamanasamaye khrIShTasya susaMvAdasya pUrNavareNa sambalitaH san aham AgamiShyAmi iti mayA j nAyate|


apara ncha yuShmAsu bahu prIyamANo.apyahaM yadi yuShmatto.alpaM prama labhe tathApi yuShmAkaM prANarakShArthaM sAnandaM bahu vyayaM sarvvavyaya ncha kariShyAmi|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


he mama bAlakAH, yuShmadanta ryAvat khrIShTo mUrtimAn na bhavati tAvad yuShmatkAraNAt punaH prasavavedaneva mama vedanA jAyate|


aparam ahaM khrIShTayIshoH snehavat snehena yuShmAn kIdR^ishaM kA NkShAmi tadadhIshvaro mama sAkShI vidyate|


yuShmAkaM vishvAsArthakAya balidAnAya sevanAya cha yadyapyahaM niveditavyo bhaveyaM tathApi tenAnandAmi sarvveShAM yuShmAkam AnandasyAMshI bhavAmi cha|


yaH satyarUpeNa yuShmAkaM hitaM chintayati tAdR^isha ekabhAvastasmAdanyaH ko.api mama sannidhau nAsti|


he madIyAnandamukuTasvarUpAH priyatamA abhIShTatamA bhrAtaraH, he mama snehapAtrAH, yUyam itthaM pabhau sthirAstiShThata|


tasmAd vayaM tameva ghoShayanto yad ekaikaM mAnavaM siddhIbhUtaM khrIShTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNaj nAnena chaikaikaM mAnavaM upadishAmaH|


asmAkaM priyaH sahadAso yuShmAkaM kR^ite cha khrIShTasya vishvastaparichArako ya ipaphrAstad vAkyaM


khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|


khrIShTasya yIsho rbandidAsaH paulastIthiyanAmA bhrAtA cha priyaM sahakAriNaM philImonaM


yUyaM svanAyakAnAm Aj nAgrAhiNo vashyAshcha bhavata yato yairupanidhiH pratidAtavyastAdR^ishA lokA iva te yuShmadIyAtmanAM rakShaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna cha sArttasvarA atra yatadhvaM yatasteShAm Arttasvaro yuShmAkam iShTajanako na bhavet|


asmAkaM kR^ite sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtR^iNAM kR^ite .asmAbhirapi prANAstyaktavyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्