Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 vayaM khrIShTasya preritA iva gauravAnvitA bhavitum ashakShyAma kintu yuShmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuShmanmadhye mR^idubhAvA bhUtvAvarttAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং খ্ৰীষ্টস্য প্ৰেৰিতা ইৱ গৌৰৱান্ৱিতা ভৱিতুম্ অশক্ষ্যাম কিন্তু যুষ্মত্তঃ পৰস্মাদ্ ৱা কস্মাদপি মানৱাদ্ গৌৰৱং ন লিপ্সমানা যুষ্মন্মধ্যে মৃদুভাৱা ভূৎৱাৱৰ্ত্তামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং খ্রীষ্টস্য প্রেরিতা ইৱ গৌরৱান্ৱিতা ভৱিতুম্ অশক্ষ্যাম কিন্তু যুষ্মত্তঃ পরস্মাদ্ ৱা কস্মাদপি মানৱাদ্ গৌরৱং ন লিপ্সমানা যুষ্মন্মধ্যে মৃদুভাৱা ভূৎৱাৱর্ত্তামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ ခြီၐ္ဋသျ ပြေရိတာ ဣဝ ဂေါ်ရဝါနွိတာ ဘဝိတုမ် အၑက္ၐျာမ ကိန္တု ယုၐ္မတ္တး ပရသ္မာဒ် ဝါ ကသ္မာဒပိ မာနဝါဒ် ဂေါ်ရဝံ န လိပ္သမာနာ ယုၐ္မန္မဓျေ မၖဒုဘာဝါ ဘူတွာဝရ္တ္တာမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:6
24 अन्तरसन्दर्भाः  

yata Ishvarasya prashaMsAto mAnavAnAM prashaMsAyAM te.apriyanta|


yUyam IshvarAt satkAraM na chiShTatvA kevalaM parasparaM satkAram ched Adadhvve tarhi kathaM vishvasituM shaknutha?


yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti|


adhikantu yoShitaH kR^ite puMsaH sR^iShTi rna babhUva kintu puMsaH kR^ite yoShitaH sR^iShTi rbabhUva|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


vayaM svAn ghoShayAma iti nahi kintu khrIShTaM yIshuM prabhumevAsmAMshcha yIshoH kR^ite yuShmAkaM parichArakAn ghoShayAmaH|


sAmprataM kamaham anunayAmi? IshvaraM kiMvA mAnavAn? ahaM kiM mAnuShebhyo rochituM yate? yadyaham idAnImapi mAnuShebhyo ruruchiSheya tarhi khrIShTasya parichArako na bhavAmi|


darpaH parasparaM nirbhartsanaM dveShashchAsmAbhi rna karttavyAni|


te tvakChedagrAhiNo.api vyavasthAM na pAlayanti kintu yuShmachCharIrAt shlAghAlAbhArthaM yuShmAkaM tvakChedam ichChanti|


he bhrAtaraH, asmAkaM shramaH kleेshashcha yuShmAbhiH smaryyate yuShmAkaM ko.api yad bhAragrasto na bhavet tadarthaM vayaM divAnishaM parishrAmyanto yuShmanmadhya Ishvarasya susaMvAdamaghoShayAma|


ye prA nchaH samitiM samyag adhitiShThanti visheShata IshvaravAkyenopadeshena cha ye yatnaM vidadhate te dviguNasyAdarasya yogyA mAnyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्