Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo.api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰং যুষ্মাভি ৰ্যথাশ্ৰাৱি তথা পূৰ্ৱ্ৱং ফিলিপীনগৰে ক্লিষ্টা নিন্দিতাশ্চ সন্তোঽপি ৱযম্ ঈশ্ৱৰাদ্ উৎসাহং লব্ধ্ৱা বহুযত্নেন যুষ্মান্ ঈশ্ৱৰস্য সুসংৱাদম্ অবোধযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরং যুষ্মাভি র্যথাশ্রাৱি তথা পূর্ৱ্ৱং ফিলিপীনগরে ক্লিষ্টা নিন্দিতাশ্চ সন্তোঽপি ৱযম্ ঈশ্ৱরাদ্ উৎসাহং লব্ধ্ৱা বহুযত্নেন যুষ্মান্ ঈশ্ৱরস্য সুসংৱাদম্ অবোধযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရံ ယုၐ္မာဘိ ရျထာၑြာဝိ တထာ ပူရွွံ ဖိလိပီနဂရေ က္လိၐ္ဋာ နိန္ဒိတာၑ္စ သန္တော'ပိ ဝယမ် ဤၑွရာဒ် ဥတ္သာဟံ လဗ္ဓွာ ဗဟုယတ္နေန ယုၐ္မာန် ဤၑွရသျ သုသံဝါဒမ် အဗောဓယာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:2
27 अन्तरसन्दर्भाः  

ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakShaNam adbhutakarmma cha prAkAshayad yaH prabhustasya kathA akShobhena prachAryya tau tatra bahudinAni samavAtiShThetAM|


anyadeshIyA yihUdIyAsteShAm adhipatayashcha daurAtmyaM kutvA tau prastarairAhantum udyatAH|


tasmAd gatvA mAkidaniyAntarvvartti romIyavasatisthAnaM yat philipInAmapradhAnanagaraM tatropasthAya katipayadinAni tatra sthitavantaH|


tataH sveShAM lAbhasya pratyAshA viphalA jAteti vilokya tasyAH prabhavaH paulaM sIla ncha dhR^itvAkR^iShya vichArasthAne.adhipatInAM samIpam Anayan|


kintu paulastAn avadat romilokayorAvayoH kamapi doSham na nishchitya sarvveShAM samakSham AvAM kashayA tADayitvA kArAyAM baddhavanta idAnIM kimAvAM guptaM vistrakShyanti? tanna bhaviShyati, svayamAgatyAvAM bahiH kR^itvA nayantu|


paulasIlau AmphipalyApalloniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamekam Aste tatra thiShalanIkInagara upasthitau|


tataH sa bhajanabhavane yAn yihUdIyAn bhaktalokAMshcha haTTe cha yAn apashyat taiH saha pratidinaM vichAritavAn|


paulo bhajanabhavanaM gatvA prAyeNa mAsatrayam Ishvarasya rAjyasya vichAraM kR^itvA lokAn pravartya sAhasena kathAmakathayat|


tadA pitarayohanoretAdR^ishIm akShebhatAM dR^iShTvA tAvavidvAMsau nIchalokAviti buddhvA Ashcharyyam amanyanta tau cha yIshoH sa Nginau jAtAviti j nAtum ashaknuvan|


vayaM yad apashyAma yadashR^iNuma cha tanna prachArayiShyAma etat kadApi bhavituM na shaknoti|


itthaM prArthanayA yatra sthAne te sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvve pavitreNAtmanA paripUrNAH santa Ishvarasya kathAm akShobheNa prAchArayan|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


Ishvaro nijaputramadhi yaM susaMvAdaM bhaviShyadvAdibhi rdharmmagranthe pratishrutavAn taM susaMvAdaM prachArayituM pR^ithakkR^ita AhUtaH preritashcha prabho ryIshukhrIShTasya sevako yaH paulaH


IdR^ishIM pratyAshAM labdhvA vayaM mahatIM pragalbhatAM prakAshayAmaH|


yuShmAkaM lAyadikeyAsthabhrAtR^iNA ncha kR^ite yAvanto bhrAtarashcha mama shArIrikamukhaM na dR^iShTavantasteShAM kR^ite mama kiyAn yatno bhavati tad yuShmAn j nApayitum ichChAmi|


yato.asmAkaM susaMvAdaH kevalashabdena yuShmAn na pravishya shaktyA pavitreNAtmanA mahotsAhena cha yuShmAn prAvishat| vayantu yuShmAkaM kR^ite yuShmanmadhye kIdR^ishA abhavAma tad yuShmAbhi rj nAyate|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


he priyAH, sAdhAraNaparitrANamadhi yuShmAn prati lekhituM mama bahuyatne jAte pUrvvakAle pavitralokeShu samarpito yo dharmmastadarthaM yUyaM prANavyayenApi sacheShTA bhavateti vinayArthaM yuShmAn prati patralekhanamAvashyakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्