Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 yato.asmAkaM kA pratyAshA ko vAnandaH kiM vA shlAghyakirITaM? asmAkaM prabho ryIshukhrIShTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviShyatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यतोऽस्माकं का प्रत्याशा को वानन्दः किं वा श्लाघ्यकिरीटं? अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनकाले तत्सम्मुखस्था यूयं किं तन्न भविष्यथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যতোঽস্মাকং কা প্ৰত্যাশা কো ৱানন্দঃ কিং ৱা শ্লাঘ্যকিৰীটং? অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যাগমনকালে তৎসম্মুখস্থা যূযং কিং তন্ন ভৱিষ্যথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যতোঽস্মাকং কা প্রত্যাশা কো ৱানন্দঃ কিং ৱা শ্লাঘ্যকিরীটং? অস্মাকং প্রভো র্যীশুখ্রীষ্টস্যাগমনকালে তৎসম্মুখস্থা যূযং কিং তন্ন ভৱিষ্যথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတော'သ္မာကံ ကာ ပြတျာၑာ ကော ဝါနန္ဒး ကိံ ဝါ ၑ္လာဃျကိရီဋံ? အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျာဂမနကာလေ တတ္သမ္မုခသ္ထာ ယူယံ ကိံ တန္န ဘဝိၐျထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yatO'smAkaM kA pratyAzA kO vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabhO ryIzukhrISTasyAgamanakAlE tatsammukhasthA yUyaM kiM tanna bhaviSyatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:19
35 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum ichChAmi tatra tava kiM? tvaM mama pashchAd AgachCha|


kintvekaikena janena nije nije paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpena khrIShTena, dvitIyatastasyAgamanasamaye khrIShTasya lokaiH|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


yUyamitaH pUrvvamapyasmAn aMshato gR^ihItavantaH, yataH prabho ryIshukhrIShTasya dine yadvad yuShmAsvasmAkaM shlAghA tadvad asmAsu yuShmAkamapi shlAghA bhaviShyati|


yatasteShAM madhye yUyaM jIvanavAkyaM dhArayanto jagato dIpakA iva dIpyadhve| yuShmAbhistathA kR^ite mama yatnaH parishramo vA na niShphalo jAta ityahaM khrIShTasya dine shlAghAM karttuM shakShyAmi|


he madIyAnandamukuTasvarUpAH priyatamA abhIShTatamA bhrAtaraH, he mama snehapAtrAH, yUyam itthaM pabhau sthirAstiShThata|


aparamasmAkaM prabhu ryIshukhrIShTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiShyati tadA yUyaM yathAsmAkaM tAtasyeshvarasya sammukhe pavitratayA nirdoShA bhaviShyatha tathA yuShmAkaM manAMsi sthirIkriyantAM|


yato.ahaM prabho rvAkyena yuShmAn idaM j nApayAmi; asmAkaM madhye ye janAH prabhorAgamanaM yAvat jIvanto.avashekShyante te mahAnidritAnAm agragAminona na bhaviShyanti;


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheैryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|


he bhrAtaraH, asmAkaM prabho ryIshukhrIShTasyAgamanaM tasya samIpe .asmAkaM saMsthiti nchAdhi vayaM yuShmAn idaM prArthayAmaheे,


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


he bhrAtaraH, yUyaM prabhorAgamanaM yAvad dhairyyamAlambadhvaM| pashyata kR^iShivalo bhUme rbahumUlyaM phalaM pratIkShamANo yAvat prathamam antima ncha vR^iShTijalaM na prApnoti tAvad dhairyyam Alambate|


yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhorupasthitiH samIpavarttinyabhavat|


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


yato .asmAkaM prabho ryIshukhrIShTasya parAkramaM punarAgamana ncha yuShmAn j nApayanto vayaM kalpitAnyupAkhyAnAnyanvagachChAmeti nahi kintu tasya mahimnaH pratyakShasAkShiNo bhUtvA bhAShitavantaH|


vadiShyanti prabhorAgamanasya pratij nA kutra? yataH pitR^ilokAnAM mahAnidrAgamanAt paraM sarvvANi sR^iShTerArambhakAle yathA tathaivAvatiShThante|


ataeva he priyabAlakA yUyaM tatra tiShThata, tathA sati sa yadA prakAshiShyate tadA vayaM pratibhAnvitA bhaviShyAmaH, tasyAgamanasamaye cha tasya sAkShAnna trapiShyAmahe|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste .api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|


pashyAhaM tUrNam AgachChAmi, ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्