Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 aparaM bhinnajAtIyalokAnAM paritrANArthaM teShAM madhye susaMvAdaghoShaNAd asmAn pratiShedhanti chetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teShAm antakArI krodhastAn upakramate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং ভিন্নজাতীযলোকানাং পৰিত্ৰাণাৰ্থং তেষাং মধ্যে সুসংৱাদঘোষণাদ্ অস্মান্ প্ৰতিষেধন্তি চেত্থং স্ৱীযপাপানাং পৰিমাণম্ উত্তৰোত্তৰং পূৰযন্তি, কিন্তু তেষাম্ অন্তকাৰী ক্ৰোধস্তান্ উপক্ৰমতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং ভিন্নজাতীযলোকানাং পরিত্রাণার্থং তেষাং মধ্যে সুসংৱাদঘোষণাদ্ অস্মান্ প্রতিষেধন্তি চেত্থং স্ৱীযপাপানাং পরিমাণম্ উত্তরোত্তরং পূরযন্তি, কিন্তু তেষাম্ অন্তকারী ক্রোধস্তান্ উপক্রমতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ ဘိန္နဇာတီယလောကာနာံ ပရိတြာဏာရ္ထံ တေၐာံ မဓျေ သုသံဝါဒဃောၐဏာဒ် အသ္မာန် ပြတိၐေဓန္တိ စေတ္ထံ သွီယပါပါနာံ ပရိမာဏမ် ဥတ္တရောတ္တရံ ပူရယန္တိ, ကိန္တု တေၐာမ် အန္တကာရီ ကြောဓသ္တာန် ဥပကြမတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:16
52 अन्तरसन्दर्भाः  

tataste tat sthAnaM pravishya nivasanti, tena tasya manujasya sheShadashA pUrvvadashAtotIvAshubhA bhavati, eteShAM duShTavaMshyAnAmapi tathaiva ghaTiShyate|


ato yUyaM nijapUrvvapuruShANAM parimANapAtraM paripUrayata|


aparaM sarvvadeshIyalokAn pratimAkShI bhavituM rAjasya shubhasamAchAraH sarvvajagati prachAriShyate, etAdR^ishi sati yugAnta upasthAsyati|


yUya ncha saMgrAmasya raNasya chADambaraM shroShyatha, avadhadvvaM tena cha nchalA mA bhavata, etAnyavashyaM ghaTiShyante, kintu tadA yugAnto nahi|


tasya kAre sUrpa Aste, sa svIyashasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgR^ihya bhANDAgAre sthApayiShyati, kiMntu sarvvANi vuShANyanirvvANavahninA dAhayiShyati|


tatra yaH kashchid vishvasya majjito bhavet sa paritrAsyate kintu yo na vishvasiShyati sa daNDayiShyate|


kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|


kintu yihUdIyA nagarasya pradhAnapuruShAn sammAnyAH kathipayA bhaktA yoShitashcha kupravR^ittiM grAhayitvA paulabarNabbau tADayitvA tasmAt pradeshAd dUrIkR^itavantaH|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mR^ita iti vij nAya nagarasya bahistam AkR^iShya nItavantaH|


kintu vishvAsahInA yihUdIyA anyadeshIyalokAn kupravR^ittiM grAhayitvA bhrAtR^igaNaM prati teShAM vairaM janitavantaH|


anyadeshIyA yihUdIyAsteShAm adhipatayashcha daurAtmyaM kutvA tau prastarairAhantum udyatAH|


kintu birayAnagare pauleneshvarIyA kathA prachAryyata iti thiShalanIkIsthA yihUdIyA j nAtvA tatsthAnamapyAgatya lokAnAM kupravR^ittim ajanayan|


kintu kaThinAntaHkaraNatvAt kiyanto janA na vishvasya sarvveShAM samakSham etatpathasya nindAM karttuM pravR^ittAH, ataH paulasteShAM samIpAt prasthAya shiShyagaNaM pR^ithakkR^itvA pratyahaM turAnnanAmnaH kasyachit janasya pAThashAlAyAM vichAraM kR^itavAn|


shishUnAM tvakChedanAdyAcharaNaM pratiShidhya tvaM bhinnadeshanivAsino yihUdIyalokAn mUsAvAkyam ashraddhAtum upadishasIti taiH shrutamasti|


dine samupasthite sati kiyanto yihUdIyalokA ekamantraNAH santaH paulaM na hatvA bhojanapAne kariShyAma iti shapathena svAn abadhnan|


tato yihUdIyA api svIkR^itya kathitavanta eShA kathA pramANam|


tadA mahAyAjako yihUdIyAnAM pradhAnalokAshcha tasya samakShaM paulam apAvadanta|


paule samupasthite sati yirUshAlamnagarAd AgatA yihUdIyalokAstaM chaturdishi saMveShTya tasya viruddhaM bahUn mahAdoShAn utthApitavantaH kintu teShAM kimapi pramANaM dAtuM na shaknuvantaH|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na shaknoti, yena trANaM prApyeta bhUmaNDalasyalokAnAM madhye tAdR^ishaM kimapi nAma nAsti|


itthaM bahutithe kAle gate yihUdIyalokAstaM hantuM mantrayAmAsuH


ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|


parantu he bhrAtaraH, yadyaham idAnIm api tvakChedaM prachArayeyaM tarhi kuta upadravaM bhu njiya? tatkR^ite krushaM nirbbAdham abhaviShyat|


ato.ahaM yuShmannimittaM duHkhabhogena klAntiM yanna gachChAmIti prArthaye yatastadeva yuShmAkaM gauravaM|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


mR^itagaNamadhyAchcha tenotthApitasya putrasyArthata AgAmikrodhAd asmAkaM nistArayitu ryIshoH svargAd AgamanaM pratIkShitum Arabhadhvam etat sarvvaM te lokAH svayam asmAn j nApayanti|


yato hetoste paritrANaprAptaye satyadharmmasyAnurAgaM na gR^ihItavantastasmAt kAraNAd


sa sarvveShAM mAnavAnAM paritrANaM satyaj nAnaprApti nchechChati|


kintu yA bhUmi rgokShurakaNTakavR^ikShAn utpAdayati sA na grAhyA shApArhA cha sheShe tasyA dAho bhaviShyati|


adharmmAchAra itaH paramapyadharmmam Acharatu, amedhyAchAra itaH paramapyamedhyam Acharatu dharmmAchAra itaH paramapi dharmmam Acharatu pavitrAchArashchetaH paramapi pavitram Acharatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्