Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 he bhrAtaraH, khrIShTAshritavatya Ishvarasya yAH samityo yihUdAdeshe santi yUyaM tAsAm anukAriNo.abhavata, tadbhuktA lokAshcha yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 हे भ्रातरः, ख्रीष्टाश्रितवत्य ईश्वरस्य याः समित्यो यिहूदादेशे सन्ति यूयं तासाम् अनुकारिणोऽभवत, तद्भुक्ता लोकाश्च यद्वद् यिहूदिलोकेभ्यस्तद्वद् यूयमपि स्वजातीयलोकेभ्यो दुःखम् अलभध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 হে ভ্ৰাতৰঃ, খ্ৰীষ্টাশ্ৰিতৱত্য ঈশ্ৱৰস্য যাঃ সমিত্যো যিহূদাদেশে সন্তি যূযং তাসাম্ অনুকাৰিণোঽভৱত, তদ্ভুক্তা লোকাশ্চ যদ্ৱদ্ যিহূদিলোকেভ্যস্তদ্ৱদ্ যূযমপি স্ৱজাতীযলোকেভ্যো দুঃখম্ অলভধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 হে ভ্রাতরঃ, খ্রীষ্টাশ্রিতৱত্য ঈশ্ৱরস্য যাঃ সমিত্যো যিহূদাদেশে সন্তি যূযং তাসাম্ অনুকারিণোঽভৱত, তদ্ভুক্তা লোকাশ্চ যদ্ৱদ্ যিহূদিলোকেভ্যস্তদ্ৱদ্ যূযমপি স্ৱজাতীযলোকেভ্যো দুঃখম্ অলভধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဟေ ဘြာတရး, ခြီၐ္ဋာၑြိတဝတျ ဤၑွရသျ ယား သမိတျော ယိဟူဒါဒေၑေ သန္တိ ယူယံ တာသာမ် အနုကာရိဏော'ဘဝတ, တဒ္ဘုက္တာ လောကာၑ္စ ယဒွဒ် ယိဟူဒိလောကေဘျသ္တဒွဒ် ယူယမပိ သွဇာတီယလောကေဘျော ဒုးခမ် အလဘဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 hE bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityO yihUdAdEzE santi yUyaM tAsAm anukAriNO'bhavata, tadbhuktA lOkAzca yadvad yihUdilOkEbhyastadvad yUyamapi svajAtIyalOkEbhyO duHkham alabhadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:14
26 अन्तरसन्दर्भाः  

stiphAnaM prati upadrave ghaTite ye vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kevalayihUdIyalokAn vinA kasyApyanyasya samIpa Ishvarasya kathAM na prAchArayan|


kintu yihUdIyA nagarasya pradhAnapuruShAn sammAnyAH kathipayA bhaktA yoShitashcha kupravR^ittiM grAhayitvA paulabarNabbau tADayitvA tasmAt pradeshAd dUrIkR^itavantaH|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mR^ita iti vij nAya nagarasya bahistam AkR^iShya nItavantaH|


kintu vishvAsahInA yihUdIyA anyadeshIyalokAn kupravR^ittiM grAhayitvA bhrAtR^igaNaM prati teShAM vairaM janitavantaH|


kintu kiyanto lokA yihUdIyAnAM sapakShAH kiyanto lokAH preritAnAM sapakShA jAtAH, ato nAgarikajananivahamadhye bhinnavAkyatvam abhavat|


anyadeshIyA yihUdIyAsteShAm adhipatayashcha daurAtmyaM kutvA tau prastarairAhantum udyatAH|


kintu birayAnagare pauleneshvarIyA kathA prachAryyata iti thiShalanIkIsthA yihUdIyA j nAtvA tatsthAnamapyAgatya lokAnAM kupravR^ittim ajanayan|


gAlliyanAmA kashchid AkhAyAdeshasya prADvivAkaH samabhavat, tato yihUdIyA ekavAkyAH santaH paulam Akramya vichArasthAnaM nItvA


tasya hatyAkaraNaM shaulopi samamanyata| tasmin samaye yirUshAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve.apare yihUdAshomiroNadeshayo rnAnAsthAne vikIrNAH santo gatAH|


kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|


tatkAlaparyyanataM shaulaH prabhoH shiShyANAM prAtikUlyena tADanAbadhayoH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA


tasmAd ananiyaH pratyavadat he prabho yirUshAlami pavitralokAn prati so.anekahiMsAM kR^itavAn;


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|


ekaiko janaH parameshvarAllabdhaM yad bhajate yasyA nchAvasthAyAm IshvareNAhvAyi tadanusAreNaivAcharatu tadahaM sarvvasamAjasthAn AdishAmi|


tadAnIM yihUdAdeshasthAnAM khrIShTasya samitInAM lokAH sAkShAt mama parichayamaprApya kevalaM janashrutimimAM labdhavantaH,


paulaH silvAnastImathiyashcha piturIshvarasya prabho ryIshukhrIShTasya chAshrayaM prAptA thiShalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn pratyanugrahaM shAnti ncha kriyAstAM|


yUyamapi bahukleshabhogena pavitreNAtmanA dattenAnandena cha vAkyaM gR^ihItvAsmAkaM prabhoshchAnugAmino.abhavata|


vayametAdR^ishe kleेshe niyuktA Asmaha iti yUyaM svayaM jAnItha, yato.asmAkaM durgati rbhaviShyatIti vayaM yuShmAkaM samIpe sthitikAle.api yuShmAn abodhayAma, tAdR^ishameva chAbhavat tadapi jAnItha|


paulaH silvAnastImathiyashchetinAmAno vayam asmadIyatAtam IshvaraM prabhuM yIshukhrIShTa nchAshritAM thiShalanIkinAM samitiM prati patraM likhAmaH|


tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheैryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्