Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 apara ncha yadvat pitA svabAlakAn tadvad vayaM yuShmAkam ekaikaM janam upadiShTavantaH sAntvitavantashcha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰঞ্চ যদ্ৱৎ পিতা স্ৱবালকান্ তদ্ৱদ্ ৱযং যুষ্মাকম্ একৈকং জনম্ উপদিষ্টৱন্তঃ সান্ত্ৱিতৱন্তশ্চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরঞ্চ যদ্ৱৎ পিতা স্ৱবালকান্ তদ্ৱদ্ ৱযং যুষ্মাকম্ একৈকং জনম্ উপদিষ্টৱন্তঃ সান্ত্ৱিতৱন্তশ্চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရဉ္စ ယဒွတ် ပိတာ သွဗာလကာန် တဒွဒ် ဝယံ ယုၐ္မာကမ် ဧကဲကံ ဇနမ် ဥပဒိၐ္ဋဝန္တး သာန္တွိတဝန္တၑ္စ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparanjca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam EkaikaM janam upadiSTavantaH sAntvitavantazca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:11
40 अन्तरसन्दर्भाः  

te yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM teShAM samIpam iliyAsaraM preraya|


tena sthAnena gachChan taddeshIyAn shiShyAn bahUpadishya yUnAnIyadesham upasthitavAn|


yuShmAn ahaM prabhunedaM bravImyAdishAmi cha, anye bhinnajAtIyA iva yUyaM pUna rmAcharata|


yathA kAchinmAtA svakIyashishUn pAlayati tathA vayamapi yuShmAn kA NkShamANA


he bhrAtaraH, yuShmAbhiH kIdR^ig AcharitavyaM IshvarAya rochitavya ncha tadadhyasmatto yA shikShA labdhA tadanusArAt punaratishayaM yatnaH kriyatAmiti vayaM prabhuyIshunA yuShmAn vinIyAdishAmaH|


etasmin viShaye ko.apyatyAchArI bhUtvA svabhrAtaraM na va nchayatu yato.asmAbhiH pUrvvaM yathoktaM pramANIkR^ita ncha tathaiva prabhuretAdR^ishAnAM karmmaNAM samuchitaM phalaM dAsyati|


ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|


he bhrAtaraH, yuShmAn vinayAmahe yUyam avihitAchAriNo lokAn bhartsayadhvaM, kShudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiShNavo bhavata cha|


yadAhaM yuShmAkaM sannidhAvAsaM tadAnIm etad akathayamiti yUyaM kiM na smaratha?


tAdR^ishAn lokAn asmataprabho ryIshukhrIShTasya nAmnA vayam idam AdishAma Aj nApayAmashcha, te shAntabhAvena kAryyaM kurvvantaH svakIyamannaM bhu njatAM|


aham Ishvarasya prabho ryIshukhrIShTasya manonItadivyadUtAnA ncha gochare tvAm idam Aj nApayAmi tvaM kasyApyanurodhena kimapi na kurvvana vinApakShapAtam etAna vidhIn pAlaya|


ataeva tA yad aninditA bhaveyUstadartham etAni tvayA nidishyantAM|


aparaM sarvveShAM jIvayiturIshvarasya sAkShAd yashcha khrIShTo yIshuH pantIyapIlAtasya samakSham uttamAM pratij nAM svIkR^itavAn tasya sAkShAd ahaM tvAm idam Aj nApayAmi|


ihaloke ye dhaninaste chittasamunnatiM chapale dhane vishvAsa ncha na kurvvatAM kintu bhogArtham asmabhyaM prachuratvena sarvvadAtA


yeShA ncha svAmino vishvAsinaH bhavanti taiste bhrAtR^itvAt nAvaj neyAH kintu te karmmaphalabhogino vishvAsinaH priyAshcha bhavantIti hetoH sevanIyA eva, tvam etAni shikShaya samupadisha cha|


etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko.api tvAM nAvamanyatAM|


dAsAshcha yat svaprabhUnAM nighnAH sarvvaviShaye tuShTijanakAshcha bhaveyuH pratyuttaraM na kuryyuH


he bhrAtaraH, vinaye.ahaM yUyam idam upadeshavAkyaM sahadhvaM yato.ahaM saMkShepeNa yuShmAn prati likhitavAn|


mama santAnAH satyamatamAcharantItivArttAto mama ya Anando jAyate tato mahattaro nAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्