Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 apara ncha vishvAsino yuShmAn prati vayaM kIdR^ik pavitratvayathArthatvanirdoShatvAchAriNo.abhavAmetyasmin Ishvaro yUya ncha sAkShiNa Adhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरञ्च विश्वासिनो युष्मान् प्रति वयं कीदृक् पवित्रत्वयथार्थत्वनिर्दोषत्वाचारिणोऽभवामेत्यस्मिन् ईश्वरो यूयञ्च साक्षिण आध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰঞ্চ ৱিশ্ৱাসিনো যুষ্মান্ প্ৰতি ৱযং কীদৃক্ পৱিত্ৰৎৱযথাৰ্থৎৱনিৰ্দোষৎৱাচাৰিণোঽভৱামেত্যস্মিন্ ঈশ্ৱৰো যূযঞ্চ সাক্ষিণ আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরঞ্চ ৱিশ্ৱাসিনো যুষ্মান্ প্রতি ৱযং কীদৃক্ পৱিত্রৎৱযথার্থৎৱনির্দোষৎৱাচারিণোঽভৱামেত্যস্মিন্ ঈশ্ৱরো যূযঞ্চ সাক্ষিণ আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရဉ္စ ဝိၑွာသိနော ယုၐ္မာန် ပြတိ ဝယံ ကီဒၖက် ပဝိတြတွယထာရ္ထတွနိရ္ဒောၐတွာစာရိဏော'ဘဝါမေတျသ္မိန် ဤၑွရော ယူယဉ္စ သာက္ၐိဏ အာဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparanjca vizvAsinO yuSmAn prati vayaM kIdRk pavitratvayathArthatvanirdOSatvAcAriNO'bhavAmEtyasmin IzvarO yUyanjca sAkSiNa AdhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:10
26 अन्तरसन्दर्भाः  

yogyapAtre AvAM svasvakarmmaNAM samuchitaphalaM prApnuvaH kintvanena kimapi nAparAddhaM|


teShu tasya samIpam upasthiteShu sa tebhya imAM kathAM kathitavAn, aham AshiyAdeshe prathamAgamanam ArabhyAdya yAvad yuShmAkaM sannidhau sthitvA sarvvasamaye yathAcharitavAn tad yUyaM jAnItha;


yuShmabhyam aham Ishvarasya sarvvAn AdeshAn prakAshayituM na nyavartte|


Ishvarasya mAnavAnA ncha samIpe yathA nirdoSho bhavAmi tadarthaM satataM yatnavAn asmi|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


etasya kAraNaM kiM? yuShmAsu mama prema nAstyetat kiM tatkAraNaM? tad Ishvaro vetti|


mayA mR^iShAvAkyaM na kathyata iti nityaM prashaMsanIyo.asmAkaM prabho ryIshukhrIShTasya tAta Ishvaro jAnAti|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


ataeva prabho rbhayAnakatvaM vij nAya vayaM manujAn anunayAmaH ki ncheshvarasya gochare saprakAshA bhavAmaH, yuShmAkaM saMvedagochare.api saprakAshA bhavAma ityAshaMsAmahe|


yUyam asmAn gR^ihlIta| asmAbhiH kasyApyanyAyo na kR^itaH ko.api na va nchitaH|


yato.asmAkaM susaMvAdaH kevalashabdena yuShmAn na pravishya shaktyA pavitreNAtmanA mahotsAhena cha yuShmAn prAvishat| vayantu yuShmAkaM kR^ite yuShmanmadhye kIdR^ishA abhavAma tad yuShmAbhi rj nAyate|


vayaM kadApi stutivAdino nAbhavAmeti yUyaM jAnItha kadApi ChalavastreNa lobhaM nAchChAdayAmetyasmin IshvaraH sAkShI vidyate|


yato vayaM yuShmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuShmAkaM madhye vayam avihitAchAriNo nAbhavAma,


alpavayaShkatvAt kenApyavaj neyo na bhava kintvAlApenAcharaNena premnA sadAtmatvena vishvAsena shuchitvena cha vishvAsinAm Adarsho bhava|


mamopadeshaH shiShTatAbhiprAyo vishvAso rdharyyaM prema sahiShNutopadravaH kleshA


aparam aMshAnAm adhikAriNa iva na prabhavata kintu vR^indasya dR^iShTAntasvarUpA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्