Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 1:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 yUyamapi bahukleshabhogena pavitreNAtmanA dattenAnandena cha vAkyaM gR^ihItvAsmAkaM prabhoshchAnugAmino.abhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যূযমপি বহুক্লেশভোগেন পৱিত্ৰেণাত্মনা দত্তেনানন্দেন চ ৱাক্যং গৃহীৎৱাস্মাকং প্ৰভোশ্চানুগামিনোঽভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যূযমপি বহুক্লেশভোগেন পৱিত্রেণাত্মনা দত্তেনানন্দেন চ ৱাক্যং গৃহীৎৱাস্মাকং প্রভোশ্চানুগামিনোঽভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယူယမပိ ဗဟုက္လေၑဘောဂေန ပဝိတြေဏာတ္မနာ ဒတ္တေနာနန္ဒေန စ ဝါကျံ ဂၖဟီတွာသ္မာကံ ပြဘောၑ္စာနုဂါမိနော'ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 1:6
33 अन्तरसन्दर्भाः  

anantaraM yIshuH svIyashiShyAn uktavAn yaH kashchit mama pashchAdgAmI bhavitum ichChati, sa svaM dAmyatu, tathA svakrushaM gR^ihlan matpashchAdAyAtu|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


tataH shiShyagaNa Anandena pavitreNAtmanA cha paripUrNobhavat|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAshAM lapsyadhve tadarthaM tatpratyAshAjanaka IshvaraH pratyayena yuShmAn shAntyAnandAbhyAM sampUrNAn karotu|


he bhrAtaraH, yUyaM sarvvasmin kAryye mAM smaratha mayA cha yAdR^igupadiShTAstAdR^igAcharathaitatkAraNAt mayA prashaMsanIyA Adhbe|


shokayuktAshcha vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, aki nchanAshcha vayaM sarvvaM dhArayAmaH|


vayaM yAdR^ik pratyaiQkShAmahi tAdR^ig akR^itvA te.agre prabhave tataH param IshvarasyechChayAsmabhyamapi svAn nyavedayan|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


he bhrAtaraH, yUyaM mamAnugAmino bhavata vaya ncha yAdR^igAcharaNasya nidarshanasvarUpA bhavAmastAdR^igAchAriNo lokAn AlokayadhvaM|


tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheैryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|


yato vayaM yuShmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuShmAkaM madhye vayam avihitAchAriNo nAbhavAma,


atrAsmAkam adhikAro nAstItthaM nahi kintvasmAkam anukaraNAya yuShmAn dR^iShTAntaM darshayitum ichChantastad akurmma|


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


tasmAd yUyaM yadyapyAnandena praphullA bhavatha tathApi sAmprataM prayojanahetoH kiyatkAlaparyyantaM nAnAvidhaparIkShAbhiH klishyadhve|


yUyaM taM khrIShTam adR^iShTvApi tasmin prIyadhve sAmprataM taM na pashyanto.api tasmin vishvasanto .anirvvachanIyena prabhAvayuktena chAnandena praphullA bhavatha,


aparaM yadi yUyam uttamasyAnugAmino bhavatha tarhi ko yuShmAn hiMsiShyate?


he priya, tvayA duShkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAchArI sa IshvarAt jAtaH, yo duShkarmmAchArI sa IshvaraM na dR^iShTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्