Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 1:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 vayaM sarvveShAM yuShmAkaM kR^ite IshvaraM dhanyaM vadAmaH prArthanAsamaye yuShmAkaM nAmochchArayAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 वयं सर्व्वेषां युष्माकं कृते ईश्वरं धन्यं वदामः प्रार्थनासमये युष्माकं नामोच्चारयामः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱযং সৰ্ৱ্ৱেষাং যুষ্মাকং কৃতে ঈশ্ৱৰং ধন্যং ৱদামঃ প্ৰাৰ্থনাসমযে যুষ্মাকং নামোচ্চাৰযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱযং সর্ৱ্ৱেষাং যুষ্মাকং কৃতে ঈশ্ৱরং ধন্যং ৱদামঃ প্রার্থনাসমযে যুষ্মাকং নামোচ্চারযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝယံ သရွွေၐာံ ယုၐ္မာကံ ကၖတေ ဤၑွရံ ဓနျံ ဝဒါမး ပြာရ္ထနာသမယေ ယုၐ္မာကံ နာမောစ္စာရယာမး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vayaM sarvvESAM yuSmAkaM kRtE IzvaraM dhanyaM vadAmaH prArthanAsamayE yuSmAkaM nAmOccArayAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 1:2
10 अन्तरसन्दर्भाः  

apara ncha pUrvvaM yUyaM pApasya bhR^ityA Asteti satyaM kintu yasyAM shikShArUpAyAM mUShAyAM nikShiptA abhavata tasyA AkR^itiM manobhi rlabdhavanta iti kAraNAd Ishvarasya dhanyavAdo bhavatu|


Ishvaro yIshukhrIShTena yuShmAn prati prasAdaM prakAshitavAn, tasmAdahaM yuShmannimittaM sarvvadA madIyeshvaraM dhanyaM vadAmi|


khrIShTe yIshau yuShmAkaM vishvAsasya sarvvAn pavitralokAn prati premnashcha vArttAM shrutvA


yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|


vaya nchAsmadIyeshvarasya sAkShAd yuShmatto jAtena yenAnandena praphullA bhavAmastasya kR^itsnasyAnandasya yogyarUpeNeshvaraM dhanyaM vadituM kathaM shakShyAmaH?


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


prabhuM yIshuM prati sarvvAn pavitralokAn prati cha tava premavishvAsayo rvR^ittAntaM nishamyAhaM


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्