Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 aparam aMshAnAm adhikAriNa iva na prabhavata kintu vR^indasya dR^iShTAntasvarUpA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰম্ অংশানাম্ অধিকাৰিণ ইৱ ন প্ৰভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱৰূপা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরম্ অংশানাম্ অধিকারিণ ইৱ ন প্রভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱরূপা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရမ် အံၑာနာမ် အဓိကာရိဏ ဣဝ န ပြဘဝတ ကိန္တု ဝၖန္ဒသျ ဒၖၐ္ဋာန္တသွရူပါ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:3
26 अन्तरसन्दर्भाः  

ahaM yuShmAn prati yathA vyavAharaM yuShmAn tathA vyavaharttum ekaM panthAnaM darshitavAn|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


tathApi prabho rvidhinA pumAMsaM vinA yoShinna jAyate yoShita ncha vinA pumAn na jAyate|


paulaH kaH? Apallo rvA kaH? tau parichArakamAtrau tayorekaikasmai cha prabhu ryAdR^ik phalamadadAt tadvat tayordvArA yUyaM vishvAsino jAtAH|


AvAmIshvareNa saha karmmakAriNau, Ishvarasya yat kShetram Ishvarasya yA nirmmitiH sA yUyameva|


vayaM yuShmAkaM vishvAsasya niyantAro na bhavAmaH kintu yuShmAkam Anandasya sahAyA bhavAmaH, yasmAd vishvAse yuShmAkaM sthiti rbhavati|


vayaM svAn ghoShayAma iti nahi kintu khrIShTaM yIshuM prabhumevAsmAMshcha yIshoH kR^ite yuShmAkaM parichArakAn ghoShayAmaH|


he bhrAtaraH, yUyaM mamAnugAmino bhavata vaya ncha yAdR^igAcharaNasya nidarshanasvarUpA bhavAmastAdR^igAchAriNo lokAn AlokayadhvaM|


yUyaM mAM dR^iShTvA shrutvA cha yadyat shikShitavanto gR^ihItavantashcha tadevAcharata tasmAt shAntidAyaka Ishvaro yuShmAbhiH sArddhaM sthAsyati|


tena mAkidaniyAkhAyAdeshayo ryAvanto vishvAsino lokAH santi yUyaM teShAM sarvveShAM nidarshanasvarUpA jAtAH|


atrAsmAkam adhikAro nAstItthaM nahi kintvasmAkam anukaraNAya yuShmAn dR^iShTAntaM darshayitum ichChantastad akurmma|


alpavayaShkatvAt kenApyavaj neyo na bhava kintvAlApenAcharaNena premnA sadAtmatvena vishvAsena shuchitvena cha vishvAsinAm Adarsho bhava|


tva ncha sarvvaviShaye svaM satkarmmaNAM dR^iShTAntaM darshaya shikShAyA nchAvikR^itatvaM dhIratAM yathArthaM


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्