Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yuShmAkaM madhyavarttI ya Ishvarasya meShavR^indo yUyaM taM pAlayata tasya vIkShaNaM kuruta cha, Avashyakatvena nahi kintu svechChAto na va kulobhena kintvichChukamanasA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মাকং মধ্যৱৰ্ত্তী য ঈশ্ৱৰস্য মেষৱৃন্দো যূযং তং পালযত তস্য ৱীক্ষণং কুৰুত চ, আৱশ্যকৎৱেন নহি কিন্তু স্ৱেচ্ছাতো ন ৱ কুলোভেন কিন্ত্ৱিচ্ছুকমনসা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মাকং মধ্যৱর্ত্তী য ঈশ্ৱরস্য মেষৱৃন্দো যূযং তং পালযত তস্য ৱীক্ষণং কুরুত চ, আৱশ্যকৎৱেন নহি কিন্তু স্ৱেচ্ছাতো ন ৱ কুলোভেন কিন্ত্ৱিচ্ছুকমনসা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မာကံ မဓျဝရ္တ္တီ ယ ဤၑွရသျ မေၐဝၖန္ဒော ယူယံ တံ ပါလယတ တသျ ဝီက္ၐဏံ ကုရုတ စ, အာဝၑျကတွေန နဟိ ကိန္တု သွေစ္ဆာတော န ဝ ကုလောဘေန ကိန္တွိစ္ဆုကမနသာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:2
41 अन्तरसन्दर्भाः  

he kShudrameShavraja yUyaM mA bhaiShTa yuShmabhyaM rAjyaM dAtuM yuShmAkaM pituH sammatirasti|


yato mayA gamane kR^itaeva durjayA vR^ikA yuShmAkaM madhyaM pravishya vrajaM prati nirdayatAm AchariShyanti,


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariShyatha? prabho ryIsho rnAmno nimittaM yirUshAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


ataeva romAnivAsinAM yuShmAkaM samIpe.api yathAshakti susaMvAdaM prachArayitum aham udyatosmi|


nijadhanavyayena kaH saMgrAmaM karoti? ko vA drAkShAkShetraM kR^itvA tatphalAni na bhu Nkte? ko vA pashuvrajaM pAlayan tatpayo na pivati?


na madyapena na prahArakeNa kintu mR^idubhAvena nirvvivAdena nirlobhena


tadvat parichArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAne .anAsaktai rnirlobhaishcha bhavitavyaM,


teShA ncha vAgrodha Avashyako yataste kutsitalAbhasyAshayAnuchitAni vAkyAni shikShayanto nikhilaparivArANAM sumatiM nAshayanti|


yato hetoradyakSheNeshvarasya gR^ihAdyakSheNevAnindanIyena bhavitavyaM| tena svechChAchAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


te yathA deshAdhipAnAM shAsakAnA ncha nighnA Aj nAgrAhiNshcha sarvvasmai satkarmmaNe susajjAshcha bhaveyuH


kintu tava saujanyaM yad balena na bhUtvA svechChAyAH phalaM bhavet tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanye|


yathA kashchid IshvarasyAnugrahAt na patet, yathA cha tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavet tena cha bahavo.apavitrA na bhaveyuH,


apara ncha te lobhAt kApaTyavAkyai ryuShmatto lAbhaM kariShyante kintu teShAM purAtanadaNDAj nA na vilambate teShAM vinAshashcha na nidrAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्