Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 visheShataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAchChAdayiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱিশেষতঃ পৰস্পৰং গাঢং প্ৰেম কুৰুত, যতঃ, পাপানামপি বাহুল্যং প্ৰেম্নৈৱাচ্ছাদযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱিশেষতঃ পরস্পরং গাঢং প্রেম কুরুত, যতঃ, পাপানামপি বাহুল্যং প্রেম্নৈৱাচ্ছাদযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝိၑေၐတး ပရသ္ပရံ ဂါဎံ ပြေမ ကုရုတ, ယတး, ပါပါနာမပိ ဗာဟုလျံ ပြေမ္နဲဝါစ္ဆာဒယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vizESataH parasparaM gAPhaM prEma kuruta, yataH, pApAnAmapi bAhulyaM prEmnaivAcchAdayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:8
17 अन्तरसन्दर्भाः  

martyasvargIyANAM bhAShA bhAShamANo.ahaM yadi premahIno bhaveyaM tarhi vAdakatAlasvarUpo ninAdakAribherIsvarUpashcha bhavAmi|


prema chirasahiShNu hitaiShi cha, prema nirdveSham ashaThaM nirgarvva ncha|


parasparaM sarvvAMshcha prati yuShmAkaM prema yuShmAn prati chAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatA ncha|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


upadeshasya tvabhipretaM phalaM nirmmalAntaHkaraNena satsaMvedena niShkapaTavishvAsena cha yuktaM prema|


bhrAtR^iShu prema tiShThatu| atithisevA yuShmAbhi rna vismaryyatAM


he bhrAtaraH visheShata idaM vadAmi svargasya vA pR^ithivyA vAnyavastuno nAma gR^ihItvA yuShmAbhiH ko.api shapatho na kriyatAM, kintu yathA daNDyA na bhavata tadarthaM yuShmAkaM tathaiva tannahi chetivAkyaM yatheShTaM bhavatu|


tarhi yo janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mR^ityuta uddhariShyati bahupApAnyAvariShyati cheti jAnAtu|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


he priya, tavAtmA yAdR^ik shubhAnvitastAdR^ik sarvvaviShaye tava shubhaM svAsthya ncha bhUyAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्