Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 yato heto rye mR^itAsteShAM yat mAnavoddeshyaH shArIrikavichAraH kintvIshvaroddeshyam AtmikajIvanaM bhavat tadarthaM teShAmapi sannidhau susamAchAraH prakAshito.abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यतो हेतो र्ये मृतास्तेषां यत् मानवोद्देश्यः शारीरिकविचारः किन्त्वीश्वरोद्देश्यम् आत्मिकजीवनं भवत् तदर्थं तेषामपि सन्निधौ सुसमाचारः प्रकाशितोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যতো হেতো ৰ্যে মৃতাস্তেষাং যৎ মানৱোদ্দেশ্যঃ শাৰীৰিকৱিচাৰঃ কিন্ত্ৱীশ্ৱৰোদ্দেশ্যম্ আত্মিকজীৱনং ভৱৎ তদৰ্থং তেষামপি সন্নিধৌ সুসমাচাৰঃ প্ৰকাশিতোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যতো হেতো র্যে মৃতাস্তেষাং যৎ মানৱোদ্দেশ্যঃ শারীরিকৱিচারঃ কিন্ত্ৱীশ্ৱরোদ্দেশ্যম্ আত্মিকজীৱনং ভৱৎ তদর্থং তেষামপি সন্নিধৌ সুসমাচারঃ প্রকাশিতোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယတော ဟေတော ရျေ မၖတာသ္တေၐာံ ယတ် မာနဝေါဒ္ဒေၑျး ၑာရီရိကဝိစာရး ကိန္တွီၑွရောဒ္ဒေၑျမ် အာတ္မိကဇီဝနံ ဘဝတ် တဒရ္ထံ တေၐာမပိ သန္နိဓော် သုသမာစာရး ပြကာၑိတော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yatO hEtO ryE mRtAstESAM yat mAnavOddEzyaH zArIrikavicAraH kintvIzvarOddEzyam AtmikajIvanaM bhavat tadarthaM tESAmapi sannidhau susamAcAraH prakAzitO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:6
14 अन्तरसन्दर्भाः  

tadAnIM lokA duHkhaM bhojayituM yuShmAn parakareShu samarpayiShyanti haniShyanti cha, tathA mama nAmakAraNAd yUyaM sarvvadeshIyamanujAnAM samIpe ghR^iNArhA bhaviShyatha|


jIvanadAyakasyAtmano vyavasthA khrIShTayIshunA pApamaraNayo rvyavasthAto mAmamochayat|


ahaM yad IshvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|


yadi vayam AtmanA jIvAmastarhyAtmikAchAro.asmAbhiH karttavyaH,


tatastai rviShayaiste yanna svAn kintvasmAn upakurvvantyetat teShAM nikaTe prAkAshyata| yAMshcha tAn viShayAn divyadUtA apyavanatashiraso nirIkShitum abhilaShanti te viShayAH sAmprataM svargAt preShitasya pavitrasyAtmanaH sahAyyAd yuShmatsamIpe susaMvAdaprachArayitR^ibhiH prAkAshyanta|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


tatsambandhe cha sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpe vAkyaM ghoShitavAn|


aparam anya eko dUto vedito nirgataH sa vahneradhipatiH sa uchchaiHsvareNa taM tIkShNadAtradhAriNaM sambhAShyAvadat tvayA svaM tIkShNaM dAtraM prasAryya medinyA drAkShAguchChachChedanaM kriyatAM yatastatphalAni pariNatAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्