Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 kintu yuShmAkaM ko.api hantA vA chairo vA duShkarmmakR^id vA parAdhikAracharchchaka iva daNDaM na bhu NktAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु युष्माकं कोऽपि हन्ता वा चैरो वा दुष्कर्म्मकृद् वा पराधिकारचर्च्चक इव दण्डं न भुङ्क्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু যুষ্মাকং কোঽপি হন্তা ৱা চৈৰো ৱা দুষ্কৰ্ম্মকৃদ্ ৱা পৰাধিকাৰচৰ্চ্চক ইৱ দণ্ডং ন ভুঙ্ক্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু যুষ্মাকং কোঽপি হন্তা ৱা চৈরো ৱা দুষ্কর্ম্মকৃদ্ ৱা পরাধিকারচর্চ্চক ইৱ দণ্ডং ন ভুঙ্ক্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ယုၐ္မာကံ ကော'ပိ ဟန္တာ ဝါ စဲရော ဝါ ဒုၐ္ကရ္မ္မကၖဒ် ဝါ ပရာဓိကာရစရ္စ္စက ဣဝ ဒဏ္ဍံ န ဘုင်္က္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu yuSmAkaM kO'pi hantA vA cairO vA duSkarmmakRd vA parAdhikAracarccaka iva daNPaM na bhugktAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:15
9 अन्तरसन्दर्भाः  

yadA manujA mama nAmakR^ite yuShmAn nindanti tADayanti mR^iShA nAnAdurvvAkyAni vadanti cha, tadA yuyaM dhanyAH|


aparaM ye bahiHsthitAsteShAM dR^iShTigochare yuShmAkam AcharaNaM yat manoramyaM bhavet kasyApi vastunashchAbhAvo yuShmAkaM yanna bhavet,


yuShmanmadhye .avihitAchAriNaH ke.api janA vidyante te cha kAryyam akurvvanta Alasyam AcharantItyasmAbhiH shrUyate|


anantaraM tA gR^ihAd gR^ihaM paryyaTantya AlasyaM shikShante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracharchchA nchApi shikShamANA anuchitAni vAkyAni bhAShante|


tatsusaMvAdakAraNAd ahaM duShkarmmeva bandhanadashAparyyantaM kleshaM bhu nje kintvIshvarasya vAkyam abaddhaM tiShThati|


yadi cha dharmmArthaM klishyadhvaM tarhi dhanyA bhaviShyatha| teShAm Asha NkayA yUyaM na bibhIta na vi Nkta vA|


IshvarasyAbhimatAd yadi yuShmAbhiH kleshaH soDhavyastarhi sadAchAribhiH kleshasahanaM varaM na cha kadAchAribhiH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्