Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 asmAkaM vinimayena khrIShTaH sharIrasambandhe daNDaM bhuktavAn ato hetoH sharIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अस्माकं विनिमयेन ख्रीष्टः शरीरसम्बन्धे दण्डं भुक्तवान् अतो हेतोः शरीरसम्बन्धे यो दण्डं भुक्तवान् स पापात् मुक्त

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অস্মাকং ৱিনিমযেন খ্ৰীষ্টঃ শৰীৰসম্বন্ধে দণ্ডং ভুক্তৱান্ অতো হেতোঃ শৰীৰসম্বন্ধে যো দণ্ডং ভুক্তৱান্ স পাপাৎ মুক্ত

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অস্মাকং ৱিনিমযেন খ্রীষ্টঃ শরীরসম্বন্ধে দণ্ডং ভুক্তৱান্ অতো হেতোঃ শরীরসম্বন্ধে যো দণ্ডং ভুক্তৱান্ স পাপাৎ মুক্ত

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အသ္မာကံ ဝိနိမယေန ခြီၐ္ဋး ၑရီရသမ္ဗန္ဓေ ဒဏ္ဍံ ဘုက္တဝါန် အတော ဟေတေား ၑရီရသမ္ဗန္ဓေ ယော ဒဏ္ဍံ ဘုက္တဝါန် သ ပါပါတ် မုက္တ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:1
17 अन्तरसन्दर्भाः  

tadA sa taM shuShkahastaM manuShyaM jagAda madhyasthAne tvamuttiShTha|


tadvad yUyamapi svAn pApam uddishya mR^itAn asmAkaM prabhuNA yIshukhrIShTeneshvaram uddishya jIvanto jAnIta|


pApaM prati mR^itA vayaM punastasmin katham jIviShyAmaH?


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


ye tu khrIShTasya lokAste ripubhirabhilAShaishcha sahitaM shArIrikabhAvaM krushe nihatavantaH|


ato heto ryUyaM yayA saMkuेle dine.avasthAtuM sarvvANi parAjitya dR^iDhAH sthAtu ncha shakShyatha tAm IshvarIyasusajjAM gR^ihlIta|


khrIShTasya yIsho ryAdR^ishaH svabhAvo yuShmAkam api tAdR^isho bhavatu|


yaH pApibhiH svaviruddham etAdR^ishaM vaiparItyaM soDhavAn tam Alochayata tena yUyaM svamanaHsu shrAntAH klAntAshcha na bhaviShyatha|


aparam Ishvaro yadvat svakR^itakarmmabhyo vishashrAma tadvat tasya vishrAmasthAnaM praviShTo jano.api svakR^itakarmmabhyo vishrAmyati|


tadarthameva yUyam AhUtA yataH khrIShTo.api yuShmannimittaM duHkhaM bhuktvA yUyaM yat tasya padachihnai rvrajeta tadarthaM dR^iShTAntamekaM darshitavAn|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्