Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 yataH pUrvvakAle yAH pavitrastriya Ishvare pratyAshAmakurvvan tA api tAdR^ishImeva bhUShAM dhArayantyo nijasvAminAM vashyA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यतः पूर्व्वकाले याः पवित्रस्त्रिय ईश्वरे प्रत्याशामकुर्व्वन् ता अपि तादृशीमेव भूषां धारयन्त्यो निजस्वामिनां वश्या अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যতঃ পূৰ্ৱ্ৱকালে যাঃ পৱিত্ৰস্ত্ৰিয ঈশ্ৱৰে প্ৰত্যাশামকুৰ্ৱ্ৱন্ তা অপি তাদৃশীমেৱ ভূষাং ধাৰযন্ত্যো নিজস্ৱামিনাং ৱশ্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যতঃ পূর্ৱ্ৱকালে যাঃ পৱিত্রস্ত্রিয ঈশ্ৱরে প্রত্যাশামকুর্ৱ্ৱন্ তা অপি তাদৃশীমেৱ ভূষাং ধারযন্ত্যো নিজস্ৱামিনাং ৱশ্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတး ပူရွွကာလေ ယား ပဝိတြသ္တြိယ ဤၑွရေ ပြတျာၑာမကုရွွန် တာ အပိ တာဒၖၑီမေဝ ဘူၐာံ ဓာရယန္တျော နိဇသွာမိနာံ ဝၑျာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yataH pUrvvakAlE yAH pavitrastriya IzvarE pratyAzAmakurvvan tA api tAdRzImEva bhUSAM dhArayantyO nijasvAminAM vazyA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:5
17 अन्तरसन्दर्भाः  

mandire sthitvA prArthanopavAsairdivAnisham Ishvaram asevata sApi strI tasmin samaye mandiramAgatya


pashchAd ime kiyatyaH striyashcha yIsho rmAtA mariyam tasya bhrAtarashchaite sarvva ekachittIbhUta satataM vinayena vinayena prArthayanta|


apara ncha bhikShAdAnAdiShu nAnakriyAsu nityaM pravR^ittA yA yAphonagaranivAsinI TAbithAnAmA shiShyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


ataeva yuShmAkam ekaiko jana Atmavat svayoShiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


svIkR^iteshvarabhaktInAM yoShitAM yogyaiH satyarmmabhiH svabhUShaNaM kurvvatAM|


tathApi nArIgaNo yadi vishvAse premni pavitratAyAM saMyatamanasi cha tiShThati tarhyapatyaprasavavartmanA paritrANaM prApsyati|


sA yat shishupoShaNenAtithisevanena pavitralokAnAM charaNaprakShAlanena kliShTAnAm upakAreNa sarvvavidhasatkarmmAcharaNena cha satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvashyakaM|


aparaM yA nArI satyavidhavA nAthahInA chAsti sA IshvarasyAshraye tiShThantI divAnishaM nivedanaprArthanAbhyAM kAlaM yApayati|


apara ncha vishvAsena sArA vayotikrAntA santyapi garbhadhAraNAya shaktiM prApya putravatyabhavat, yataH sA pratij nAkAriNaM vishvAsyam amanyata|


asmAkaM prabho ryIshukhrIShTasya tAta Ishvaro dhanyaH, yataH sa svakIyabahukR^ipAto mR^itagaNamadhyAd yIshukhrIShTasyotthAnena jIvanapratyAshArtham arthato


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्