Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যস্মাদ্ ঈশ্ৱৰস্য সন্নিধিম্ অস্মান্ আনেতুম্ অধাৰ্ম্মিকাণাং ৱিনিমযেন ধাৰ্ম্মিকঃ খ্ৰীষ্টো ঽপ্যেককৃৎৱঃ পাপানাং দণ্ডং ভুক্তৱান্, স চ শৰীৰসম্বন্ধে মাৰিতঃ কিন্ত্ৱাত্মনঃ সম্বন্ধে পুন ৰ্জীৱিতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যস্মাদ্ ঈশ্ৱরস্য সন্নিধিম্ অস্মান্ আনেতুম্ অধার্ম্মিকাণাং ৱিনিমযেন ধার্ম্মিকঃ খ্রীষ্টো ঽপ্যেককৃৎৱঃ পাপানাং দণ্ডং ভুক্তৱান্, স চ শরীরসম্বন্ধে মারিতঃ কিন্ত্ৱাত্মনঃ সম্বন্ধে পুন র্জীৱিতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယသ္မာဒ် ဤၑွရသျ သန္နိဓိမ် အသ္မာန် အာနေတုမ် အဓာရ္မ္မိကာဏာံ ဝိနိမယေန ဓာရ္မ္မိကး ခြီၐ္ဋော 'ပျေကကၖတွး ပါပါနာံ ဒဏ္ဍံ ဘုက္တဝါန်, သ စ ၑရီရသမ္ဗန္ဓေ မာရိတး ကိန္တွာတ္မနး သမ္ဗန္ဓေ ပုန ရ္ဇီဝိတော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:18
34 अन्तरसन्दर्भाः  

aparaM vichArAsanopaveshanakAle pIlAtasya patnI bhR^ityaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkR^ite.adyAhaM svapne prabhUtakaShTamalabhe|


tadA nijavAkyamagrAhyamabhUt, kalahashchApyabhUt, pIlAta iti vilokya lokAnAM samakShaM toyamAdAya karau prakShAlyAvochat, etasya dhArmmikamanuShyasya shoNitapAte nirdoSho.ahaM, yuShmAbhireva tad budhyatAM|


yuShmAkam adR^ishyaH sannahaM pituH samIpaM gachChAmi tasmAd puNye prabodhaM janayiShyati|


tataH sa mahyaM kathitavAn yathA tvam IshvarasyAbhiprAyaM vetsi tasya shuddhasattvajanasya darshanaM prApya tasya shrImukhasya vAkyaM shR^iNoShi tannimittam asmAkaM pUrvvapuruShANAm IshvarastvAM manonItaM kR^itavAnaM|


kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nA NgIkR^itya hatyAkAriNamekaM svebhyo dAtum ayAchadhvaM|


pavitrasyAtmanaH sambandhena cheshvarasya prabhAvavAn putra iti shmashAnAt tasyotthAnena pratipannaM|


yadi vayaM vishvasAmastarhyasmAkamapi saeva vishvAsaH puNyamiva gaNayiShyate|


aparaM vayaM yasmin anugrahAshraye tiShThAmastanmadhyaM vishvAsamArgeNa tenaivAnItA vayam IshvarIyavibhavaprAptipratyAshayA samAnandAmaH|


mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


vayaM yuShmAkaM vishvAsasya niyantAro na bhavAmaH kintu yuShmAkam Anandasya sahAyA bhavAmaH, yasmAd vishvAse yuShmAkaM sthiti rbhavati|


yadyapi sa durbbalatayA krusha Aropyata tathApIshvarIyashaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuShmAn prati prakAshitayeshvarIyashaktyA tena saha jIviShyAmaH|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


asmAkaM tAteshvaresyechChAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo


khrIShTo.asmAn parikrIya vyavasthAyAH shApAt mochitavAn yato.asmAkaM vinimayena sa svayaM shApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kashchit tarAvullambyate so.abhishapta iti|"


prAptavantastamasmAkaM prabhuM yIshuM khrIShTamadhi sa kAlAvasthAyAH pUrvvaM taM manorathaM kR^itavAn|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


tena mano.abhilASheNa cha vayaM yIshukhrIShTasyaikakR^itvaH svasharIrotsargAt pavitrIkR^itA abhavAma|


tarhi kiM manyadhve yaH sadAtanenAtmanA niShkala Nkabalimiva svameveshvarAya dattavAn, tasya khrIShTasya rudhireNa yuShmAkaM manAMsyamareshvarasya sevAyai kiM mR^ityujanakebhyaH karmmabhyo na pavitrIkAriShyante?


karttavye sati jagataH sR^iShTikAlamArabhya bahuvAraM tasya mR^ityubhoga Avashyako.abhavat; kintvidAnIM sa AtmotsargeNa pApanAshArtham ekakR^itvo jagataH sheShakAle prachakAshe|


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


apara ncha yuShmAbhi rdhArmmikasya daNDAj nA hatyA chAkAri tathApi sa yuShmAn na pratiruddhavAn|


tatsambandhe cha sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpe vAkyaM ghoShitavAn|


asmAkaM vinimayena khrIShTaH sharIrasambandhe daNDaM bhuktavAn ato hetoH sharIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


yato heto rye mR^itAsteShAM yat mAnavoddeshyaH shArIrikavichAraH kintvIshvaroddeshyam AtmikajIvanaM bhavat tadarthaM teShAmapi sannidhau susamAchAraH prakAshito.abhavat|


yadi svapApAni svIkurmmahe tarhi sa vishvAsyo yAthArthikashchAsti tasmAd asmAkaM pApAni kShamiShyate sarvvasmAd adharmmAchchAsmAn shuddhayiShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्