Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 tadarthameva yUyam AhUtA yataH khrIShTo.api yuShmannimittaM duHkhaM bhuktvA yUyaM yat tasya padachihnai rvrajeta tadarthaM dR^iShTAntamekaM darshitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদৰ্থমেৱ যূযম্ আহূতা যতঃ খ্ৰীষ্টোঽপি যুষ্মন্নিমিত্তং দুঃখং ভুক্ত্ৱা যূযং যৎ তস্য পদচিহ্নৈ ৰ্ৱ্ৰজেত তদৰ্থং দৃষ্টান্তমেকং দৰ্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদর্থমেৱ যূযম্ আহূতা যতঃ খ্রীষ্টোঽপি যুষ্মন্নিমিত্তং দুঃখং ভুক্ত্ৱা যূযং যৎ তস্য পদচিহ্নৈ র্ৱ্রজেত তদর্থং দৃষ্টান্তমেকং দর্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒရ္ထမေဝ ယူယမ် အာဟူတာ ယတး ခြီၐ္ဋော'ပိ ယုၐ္မန္နိမိတ္တံ ဒုးခံ ဘုက္တွာ ယူယံ ယတ် တသျ ပဒစိဟ္နဲ ရွြဇေတ တဒရ္ထံ ဒၖၐ္ဋာန္တမေကံ ဒရ္ၑိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadarthamEva yUyam AhUtA yataH khrISTO'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajEta tadarthaM dRSTAntamEkaM darzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:21
30 अन्तरसन्दर्भाः  

yaH svakrushaM gR^ihlan matpashchAnnaiti, seाpi na madarhaH|


ahaM kShamaNashIlo namramanAshcha, tasmAt mama yugaM sveShAmupari dhArayata mattaH shikShadhva ncha, tena yUyaM sve sve manasi vishrAmaM lapsyadhbe|


anantaraM yIshuH svIyashiShyAn uktavAn yaH kashchit mama pashchAdgAmI bhavitum ichChati, sa svaM dAmyatu, tathA svakrushaM gR^ihlan matpashchAdAyAtu|


etatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrIShTasya na nyAyyA?


ahaM yuShmAn prati yathA vyavAharaM yuShmAn tathA vyavaharttum ekaM panthAnaM darshitavAn|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


phalataH khrIShTena duHkhabhogaH karttavyaH shmashAnadutthAna ncha karttavyaM yuShmAkaM sannidhau yasya yIshoH prastAvaM karomi sa IshvareNAbhiShiktaH sa etAH kathAH prakAshya pramANaM datvA sthirIkR^itavAn|


mama nAmanimitta ncha tena kiyAn mahAn klesho bhoktavya etat taM darshayiShyAmi|


yata Ishvaro bahubhrAtR^iNAM madhye svaputraM jyeShThaM karttum ichChan yAn pUrvvaM lakShyIkR^itavAn tAn tasya pratimUrtyAH sAdR^ishyaprAptyarthaM nyayuMkta|


he bhrAtaraH, yUyaM sarvvasmin kAryye mAM smaratha mayA cha yAdR^igupadiShTAstAdR^igAcharathaitatkAraNAt mayA prashaMsanIyA Adhbe|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


khrIShTasya yIsho ryAdR^ishaH svabhAvo yuShmAkam api tAdR^isho bhavatu|


varttamAnaiH kleshaiH kasyApi chA nchalyaM yathA na jAyate tathA te tvayA sthirIkriyantAM svakIyadharmmamadhi samAshvAsyantA ncheti tam AdishaM|


yato vayaM prabhuyIshunA kIdR^ishIrAj nA yuShmAsu samarpitavantastad yUyaM jAnItha|


parantu yAvanto lokAH khrIShTena yIshuneshvarabhaktim Acharitum ichChanti teShAM sarvveShAm upadravo bhaviShyati|


apara ncha yasmai yena cha kR^itsnaM vastu sR^iShTaM vidyate bahusantAnAnAM vibhavAyAnayanakAle teShAM paritrANAgrasarasya duHkhabhogena siddhIkaraNamapi tasyopayuktam abhavat|


sa jagato bhittimUlasthApanAt pUrvvaM niyuktaH kintu charamadineShu yuShmadarthaM prakAshito .abhavat|


vayaM yat pApebhyo nivR^itya dharmmArthaM jIvAmastadarthaM sa svasharIreNAsmAkaM pApAni krusha UDhavAn tasya prahArai ryUyaM svasthA abhavata|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


aniShTasya parishodhenAniShTaM nindAyA vA parishodhena nindAM na kurvvanta AshiShaM datta yato yUyam AshiradhikAriNo bhavitumAhUtA iti jAnItha|


asmAkaM vinimayena khrIShTaH sharIrasambandhe daNDaM bhuktavAn ato hetoH sharIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


kintu khrIShTena kleshAnAM sahabhAgitvAd Anandata tena tasya pratApaprakAshe.apyAnanandena praphullA bhaviShyatha|


ahaM tasmin tiShThAmIti yo gadati tasyedam uchitaM yat khrIShTo yAdR^ig AcharitavAn so .api tAdR^ig Acharet|


asmAkaM kR^ite sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtR^iNAM kR^ite .asmAbhirapi prANAstyaktavyAH|


meShavatsasya raktena svasAkShyavachanena cha| te tu nirjitavantastaM na cha sneham akurvvata| prANoShvapi svakIyeShu maraNasyaiva sa NkaTe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्