Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yUyaM taM khrIShTam adR^iShTvApi tasmin prIyadhve sAmprataM taM na pashyanto.api tasmin vishvasanto .anirvvachanIyena prabhAvayuktena chAnandena praphullA bhavatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যূযং তং খ্ৰীষ্টম্ অদৃষ্ট্ৱাপি তস্মিন্ প্ৰীযধ্ৱে সাম্প্ৰতং তং ন পশ্যন্তোঽপি তস্মিন্ ৱিশ্ৱসন্তো ঽনিৰ্ৱ্ৱচনীযেন প্ৰভাৱযুক্তেন চানন্দেন প্ৰফুল্লা ভৱথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যূযং তং খ্রীষ্টম্ অদৃষ্ট্ৱাপি তস্মিন্ প্রীযধ্ৱে সাম্প্রতং তং ন পশ্যন্তোঽপি তস্মিন্ ৱিশ্ৱসন্তো ঽনির্ৱ্ৱচনীযেন প্রভাৱযুক্তেন চানন্দেন প্রফুল্লা ভৱথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယူယံ တံ ခြီၐ္ဋမ် အဒၖၐ္ဋွာပိ တသ္မိန် ပြီယဓွေ သာမ္ပြတံ တံ န ပၑျန္တော'ပိ တသ္မိန် ဝိၑွသန္တော 'နိရွွစနီယေန ပြဘာဝယုက္တေန စာနန္ဒေန ပြဖုလ္လာ ဘဝထ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:8
37 अन्तरसन्दर्भाः  

yashcha sute sutAyAM vA mattodhikaM prIyate, seाpi na madarhaH|


yo jano mamAj nA gR^ihItvA tA Acharati saeva mayi prIyate; yo janashcha mayi prIyate saeva mama pituH priyapAtraM bhaviShyati, tathAhamapi tasmin prItvA tasmai svaM prakAshayiShyAmi|


yo jano mayi na prIyate sa mama kathA api na gR^ihlAti punashcha yAmimAM kathAM yUyaM shR^iNutha sA kathA kevalasya mama na kintu mama prerako yaH pitA tasyApi kathA|


tathA yUyamapi sAmprataM shokAkulA bhavatha kintu punarapi yuShmabhyaM darshanaM dAsyAmi tena yuShmAkam antaHkaraNAni sAnandAni bhaviShyanti, yuShmAkaM tam Ananda ncha kopi harttuM na shakShyati|


yIshurakathayat, he thomA mAM nirIkShya vishvasiShi ye na dR^iShTvA vishvasanti taeva dhanyAH|


tato yIshunA kathitam Ishvaro yadi yuShmAkaM tAtobhaviShyat tarhi yUyaM mayi premAkariShyata yatoham IshvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|


pashchAt tau svagR^ihamAnIya tayoH sammukhe khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvve parivArAshcheshvare vishvasantaH sAnanditA abhavan|


bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAshAM lapsyadhve tadarthaM tatpratyAshAjanaka IshvaraH pratyayena yuShmAn shAntyAnandAbhyAM sampUrNAn karotu|


yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|


sa chAsmAn mudrA NkitAn akArShIt satyA NkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeShu nirakShipachcha|


kintu tadAnIM sa sasharIro niHsharIro vAsIt tanmayA na j nAyate tad IshvareNaiva j nAyate|


yato vayaM pratyakShAn viShayAn anuddishyApratyakShAn uddishAmaH| yato hetoH pratyakShaviShayAH kShaNamAtrasthAyinaH kintvapratyakShA anantakAlasthAyinaH|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


j nAnAtiriktaM khrIShTasya prema j nAyatAm Ishvarasya sampUrNavR^iddhiparyyantaM yuShmAkaM vR^iddhi rbhavatu cha|


ye kechit prabhau yIshukhrIShTe.akShayaM prema kurvvanti tAn prati prasAdo bhUyAt| tathAstu|


aham avasthAsye yuShmAbhiH sarvvaiH sArddham avasthitiM kariShye cha tayA cha vishvAse yuShmAkaM vR^iddhyAnandau janiShyete tadahaM nishchitaM jAnAmi|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


vishvAsa AshaMsitAnAM nishchayaH, adR^ishyAnAM viShayANAM darshanaM bhavati|


aparaM sa vishvAsena rAj naH krodhAt na bhItvA misaradeshaM paritatyAja, yatastenAdR^ishyaM vIkShamANeneva dhairyyam Alambi|


tasmAd yUyaM yadyapyAnandena praphullA bhavatha tathApi sAmprataM prayojanahetoH kiyatkAlaparyyantaM nAnAvidhaparIkShAbhiH klishyadhve|


vishvAsinAM yuShmAkameva samIpe sa mUlyavAn bhavati kintvavishvAsinAM kR^ite nichetR^ibhiravaj nAtaH sa pAShANaH koNasya bhittimUlaM bhUtvA bAdhAjanakaH pAShANaH skhalanakArakashcha shailo jAtaH|


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्