Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tathA pR^ithivyAm AtmA toyaM rudhira ncha trINyetAni sAkShyaM dadAti teShAM trayANAm ekatvaM bhavati cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तथा पृथिव्याम् आत्मा तोयं रुधिरञ्च त्रीण्येतानि साक्ष्यं ददाति तेषां त्रयाणाम् एकत्वं भवति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তথা পৃথিৱ্যাম্ আত্মা তোযং ৰুধিৰঞ্চ ত্ৰীণ্যেতানি সাক্ষ্যং দদাতি তেষাং ত্ৰযাণাম্ একৎৱং ভৱতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তথা পৃথিৱ্যাম্ আত্মা তোযং রুধিরঞ্চ ত্রীণ্যেতানি সাক্ষ্যং দদাতি তেষাং ত্রযাণাম্ একৎৱং ভৱতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တထာ ပၖထိဝျာမ် အာတ္မာ တောယံ ရုဓိရဉ္စ တြီဏျေတာနိ သာက္ၐျံ ဒဒါတိ တေၐာံ တြယာဏာမ် ဧကတွံ ဘဝတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tathA pRthivyAm AtmA tOyaM rudhiranjca trINyEtAni sAkSyaM dadAti tESAM trayANAm EkatvaM bhavati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:8
14 अन्तरसन्दर्भाः  

ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


anekaistadviruddhaM mR^iShAsAkShye dattepi teShAM vAkyAni na samagachChanta|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


pashchAd eko yoddhA shUlAghAtena tasya kukShim avidhat tatkShaNAt tasmAd raktaM jala ncha niragachChat|


bhaviShyadvAdibhiruktAni yAni vAkyAni taiH sArddham etasyaikyaM bhavati yathA likhitamAste|


apara ncha vayam Ishvarasya santAnA etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


sa chAsmAn mudrA NkitAn akArShIt satyA NkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeShu nirakShipachcha|


tasmAd yIshurapi yat svarudhireNa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmR^itiM bhuktavAn|


ya ekakR^itvo dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmano.aMshino jAtA


tannidarshana nchAvagAhanaM (arthataH shArIrikamalinatAyA yastyAgaH sa nahi kintvIshvarAyottamasaMvedasya yA prataj nA saiva) yIshukhrIShTasya punarutthAnenedAnIm asmAn uttArayati,


mAnavAnAM sAkShyaM yadyasmAbhi rgR^ihyate tarhIshvarasya sAkShyaM tasmAdapi shreShThaM yataH svaputramadhIshvareNa dattaM sAkShyamidaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्