Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 vayam IshvarAt jAtAH kintu kR^itsnaH saMsAraH pApAtmano vashaM gato .astIti jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 वयम् ईश्वरात् जाताः किन्तु कृत्स्नः संसारः पापात्मनो वशं गतो ऽस्तीति जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ৱযম্ ঈশ্ৱৰাৎ জাতাঃ কিন্তু কৃৎস্নঃ সংসাৰঃ পাপাত্মনো ৱশং গতো ঽস্তীতি জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ৱযম্ ঈশ্ৱরাৎ জাতাঃ কিন্তু কৃৎস্নঃ সংসারঃ পাপাত্মনো ৱশং গতো ঽস্তীতি জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဝယမ် ဤၑွရာတ် ဇာတား ကိန္တု ကၖတ္သ္နး သံသာရး ပါပါတ္မနော ဝၑံ ဂတော 'သ္တီတိ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:19
29 अन्तरसन्दर्भाः  

pashchAt tamavAdIt sarvvam etad vibhavaM pratApa ncha tubhyaM dAsyAmi tan mayi samarpitamAste yaM prati mamechChA jAyate tasmai dAtuM shaknomi,


adhunA jagatosya vichAra: sampatsyate, adhunAsya jagata: patI rAjyAt chyoShyati|


itaH paraM yuShmAbhiH saha mama bahava AlApA na bhaviShyanti yataH kAraNAd etasya jagataH patirAgachChati kintu mayA saha tasya kopi sambandho nAsti|


etajjagato.adhipati rdaNDAj nAM prApnoti tasmAd daNDe prabodhaM janayiShyati|


tvaM jagatastAn gR^ihANeti na prArthaye kintvashubhAd rakSheti prArthayeham|


apara ncha vayam Ishvarasya santAnA etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


aparam asmAkam etasmin pArthive dUShyarUpe veshmani jIrNe satIshvareNa nirmmitam akarakR^itam asmAkam anantakAlasthAyi veshmaikaM svarge vidyata iti vayaM jAnImaH|


asmAkaM tAteshvaresyechChAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo


arthataH sAmpratam Aj nAla NghivaMsheShu karmmakAriNam AtmAnam anvavrajata|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|


he vyabhichAriNo vyabhichAriNyashcha, saMsArasya yat maitryaM tad Ishvarasya shAtravamiti yUyaM kiM na jAnItha? ata eva yaH kashchit saMsArasya mitraM bhavitum abhilaShati sa eveshvarasya shatru rbhavati|


vayaM mR^ityum uttIryya jIvanaM prAptavantastad bhrAtR^iShu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mR^ityau tiShThati|


yashcha tasyAj nAH pAlayati sa tasmin tiShThati tasmin so.api tiShThati; sa chAsmAn yam AtmAnaM dattavAn tasmAt so .asmAsu tiShThatIti jAnImaH|


Ishvarasya putre yo vishvAsiti sa nijAntare tat sAkShyaM dhArayati; Ishvare yo na vishvasiti sa tam anR^itavAdinaM karoti yata IshvaraH svaputramadhi yat sAkShyaM dattavAn tasmin sa na vishvasiti|


Ishvaraputrasya nAmni yuShmAn pratyetAni mayA likhitAni tasyAbhiprAyo .ayaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyeshvaraputrasya nAmni vishvaseta cha|


sa chAsmAkaM yat ki nchana yAchanaM shR^iNotIti yadi jAnImastarhi tasmAd yAchitA varA asmAbhiH prApyante tadapi jAnImaH|


ya IshvarAt jAtaH sa pApAchAraM na karoti kintvIshvarAt jAto janaH svaM rakShati tasmAt sa pApAtmA taM na spR^ishatIti vayaM jAnImaH|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


aparaM rasAtale taM nikShipya tadupari dvAraM ruddhvA mudrA NkitavAn yasmAt tad varShasahasraM yAvat sampUrNaM na bhavet tAvad bhinnajAtIyAstena puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mochanena bhavitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्