Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 ya IshvarAt jAtaH sa pApAchAraM na karoti kintvIshvarAt jAto janaH svaM rakShati tasmAt sa pApAtmA taM na spR^ishatIti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 য ঈশ্ৱৰাৎ জাতঃ স পাপাচাৰং ন কৰোতি কিন্ত্ৱীশ্ৱৰাৎ জাতো জনঃ স্ৱং ৰক্ষতি তস্মাৎ স পাপাত্মা তং ন স্পৃশতীতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 য ঈশ্ৱরাৎ জাতঃ স পাপাচারং ন করোতি কিন্ত্ৱীশ্ৱরাৎ জাতো জনঃ স্ৱং রক্ষতি তস্মাৎ স পাপাত্মা তং ন স্পৃশতীতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယ ဤၑွရာတ် ဇာတး သ ပါပါစာရံ န ကရောတိ ကိန္တွီၑွရာတ် ဇာတော ဇနး သွံ ရက္ၐတိ တသ္မာတ် သ ပါပါတ္မာ တံ န သ္ပၖၑတီတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:18
35 अन्तरसन्दर्भाः  

aparaM yUyaM saMlApasamaye kevalaM bhavatIti na bhavatIti cha vadata yata ito.adhikaM yat tat pApAtmano jAyate|


asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


teShAM janiH shoNitAnna shArIrikAbhilAShAnna mAnavAnAmichChAto na kintvIshvarAdabhavat|


itaH paraM yuShmAbhiH saha mama bahava AlApA na bhaviShyanti yataH kAraNAd etasya jagataH patirAgachChati kintu mayA saha tasya kopi sambandho nAsti|


ataH kAraNAt mayi tiShThata tenAhamapi yuShmAsu tiShThAmi, yato heto rdrAkShAlatAyAm asaMlagnA shAkhA yathA phalavatI bhavituM na shaknoti tathA yUyamapi mayyatiShThantaH phalavanto bhavituM na shaknutha|


yadi yUyaM mayi tiShThatha mama kathA cha yuShmAsu tiShThati tarhi yad vA nChitvA yAchiShyadhve yuShmAkaM tadeva saphalaM bhaviShyati|


pitA yathA mayi prItavAn ahamapi yuShmAsu tathA prItavAn ato heto ryUyaM nirantaraM mama premapAtrANi bhUtvA tiShThata|


tato barNabbAstatra upasthitaH san IshvarasyAnugrahasya phalaM dR^iShTvA sAnando jAtaH,


tasya sR^iShTavastUnAM madhye vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svechChAtaH satyamatasya vAkyenAsmAn janayAmAsa|


kleshakAle pitR^ihInAnAM vidhavAnA ncha yad avekShaNaM saMsArAchcha niShkala Nkena yad AtmarakShaNaM tadeva piturIshvarasya sAkShAt shuchi rnirmmalA cha bhaktiH|


yasmAd yUyaM kShayaNIyavIryyAt nahi kintvakShayaNIyavIryyAd Ishvarasya jIvanadAyakena nityasthAyinA vAkyena punarjanma gR^ihItavantaH|


sa dhArmmiko .astIti yadi yUyaM jAnItha tarhi yaH kashchid dharmmAchAraM karoti sa tasmAt jAta ityapi jAnIta|


pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadR^ishairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duShTAni tadbhrAtushcha karmmANi dharmmANyAsan iti kAraNAt|


tasmin eShA pratyAshA yasya kasyachid bhavati sa svaM tathA pavitraM karoti yathA sa pavitro .asti|


yaH kashchid IshvarAt jAtaH sa pApAchAraM na karoti yatastasya vIryyaM tasmin tiShThati pApAchAraM karttu ncha na shaknoti yataH sa IshvarAt jAtaH|


vayam IshvarAt jAtAH, IshvaraM yo jAnAti so.asmadvAkyAni gR^ihlAti yashcheshvarAt jAto nahi so.asmadvAkyAni na gR^ihlAti; anena vayaM satyAtmAnaM bhrAmakAtmAna ncha parichinumaH|


yIshurabhiShiktastrAteti yaH kashchid vishvAsiti sa IshvarAt jAtaH; aparaM yaH kashchit janayitari prIyate sa tasmAt jAte jane .api prIyate|


sa chAsmAkaM yat ki nchana yAchanaM shR^iNotIti yadi jAnImastarhi tasmAd yAchitA varA asmAbhiH prApyante tadapi jAnImaH|


vayam IshvarAt jAtAH kintu kR^itsnaH saMsAraH pApAtmano vashaM gato .astIti jAnImaH|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


he priyabAlakAH, yUyaM devamUrttibhyaH svAn rakShata| Amen|


yato yaH kashchid IshvarAt jAtaH sa saMsAraM jayati ki nchAsmAkaM yo vishvAsaH sa evAsmAkaM saMsArajayijayaH|


Ishvarasya premnA svAn rakShata, anantajIvanAya chAsmAkaM prabho ryIshukhrIShTasya kR^ipAM pratIkShadhvaM|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye .api na kR^itaH| sa tu yuShmanmadhye .aghAni yataH shayatAnastatraiva nivasati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्