Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 Ishvaraputrasya nAmni yuShmAn pratyetAni mayA likhitAni tasyAbhiprAyo .ayaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyeshvaraputrasya nAmni vishvaseta cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ईश्वरपुत्रस्य नाम्नि युष्मान् प्रत्येतानि मया लिखितानि तस्याभिप्रायो ऽयं यद् यूयम् अनन्तजीवनप्राप्ता इति जानीयात तस्येश्वरपुत्रस्य नाम्नि विश्वसेत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ঈশ্ৱৰপুত্ৰস্য নাম্নি যুষ্মান্ প্ৰত্যেতানি মযা লিখিতানি তস্যাভিপ্ৰাযো ঽযং যদ্ যূযম্ অনন্তজীৱনপ্ৰাপ্তা ইতি জানীযাত তস্যেশ্ৱৰপুত্ৰস্য নাম্নি ৱিশ্ৱসেত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ঈশ্ৱরপুত্রস্য নাম্নি যুষ্মান্ প্রত্যেতানি মযা লিখিতানি তস্যাভিপ্রাযো ঽযং যদ্ যূযম্ অনন্তজীৱনপ্রাপ্তা ইতি জানীযাত তস্যেশ্ৱরপুত্রস্য নাম্নি ৱিশ্ৱসেত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဤၑွရပုတြသျ နာမ္နိ ယုၐ္မာန် ပြတျေတာနိ မယာ လိခိတာနိ တသျာဘိပြာယော 'ယံ ယဒ် ယူယမ် အနန္တဇီဝနပြာပ္တာ ဣတိ ဇာနီယာတ တသျေၑွရပုတြသျ နာမ္နိ ဝိၑွသေတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 Izvaraputrasya nAmni yuSmAn pratyEtAni mayA likhitAni tasyAbhiprAyO 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyEzvaraputrasya nAmni vizvasEta ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:13
26 अन्तरसन्दर्भाः  

tathApi ye ye tamagR^ihlan arthAt tasya nAmni vyashvasan tebhya Ishvarasya putrA bhavitum adhikAram adadAt|


anantaraM nistArotsavasya bhojyasamaye yirUshAlam nagare tatkrutAshcharyyakarmmANi vilokya bahubhistasya nAmani vishvasitaM|


kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


yo jana etAni sarvvANi likhitavAn atra sAkShya ncha dattavAn saeva sa shiShyaH, tasya sAkShyaM pramANamiti vayaM jAnImaH|


ataeva yaH kashchit tasmin vishvasiti sa daNDArho na bhavati kintu yaH kashchit tasmin na vishvasiti sa idAnImeva daNDArho bhavati,yataH sa IshvarasyAdvitIyaputrasya nAmani pratyayaM na karoti|


yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


imaM yaM mAnuShaM yUyaM pashyatha parichinutha cha sa tasya nAmni vishvAsakaraNAt chalanashaktiM labdhavAn tasmin tasya yo vishvAsaH sa taM yuShmAkaM sarvveShAM sAkShAt sampUrNarUpeNa svastham akArShIt|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na shaknoti, yena trANaM prApyeta bhUmaNDalasyalokAnAM madhye tAdR^ishaM kimapi nAma nAsti|


aparam asmAkam etasmin pArthive dUShyarUpe veshmani jIrNe satIshvareNa nirmmitam akarakR^itam asmAkam anantakAlasthAyi veshmaikaM svarge vidyata iti vayaM jAnImaH|


yUyaM santAnA abhavata tatkAraNAd IshvaraH svaputrasyAtmAnAM yuShmAkam antaHkaraNAni prahitavAn sa chAtmA pitaH pitarityAhvAnaM kArayati|


yaH silvAno (manye) yuShmAkaM vishvAsyo bhrAtA bhavati tadvArAhaM saMkShepeNa likhitvA yuShmAn vinItavAn yUya ncha yasmin adhitiShThatha sa eveshvarasya satyo .anugraha iti pramANaM dattavAn|


apara ncha yuShmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|


he priyabAlakAH, yuShmAbhi ryat pApaM na kriyeta tadarthaM yuShmAn pratyetAni mayA likhyante| yadi tu kenApi pApaM kriyate tarhi pituH samIpe .asmAkaM ekaH sahAyo .arthato dhArmmiko yIshuH khrIShTo vidyate|


yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuShmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAchcha kimapyanR^itavAkyaM notpadyate tatkAraNAdeva|


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


ye janA yuShmAn bhrAmayanti tAnadhyaham idaM likhitavAn|


aparaM tasyeyamAj nA yad vayaM putrasya yIshukhrIShTasya nAmni vishvasimastasyAj nAnusAreNa cha parasparaM prema kurmmaH|


asmAsvIshvarasya premaitena prAkAshata yat svaputreNAsmabhyaM jIvanadAnArtham IshvaraH svIyam advitIyaM putraM jaganmadhyaM preShitavAn|


Ishvarasya putre yo vishvAsiti sa nijAntare tat sAkShyaM dhArayati; Ishvare yo na vishvasiti sa tam anR^itavAdinaM karoti yata IshvaraH svaputramadhi yat sAkShyaM dattavAn tasmin sa na vishvasiti|


tachcha sAkShyamidaM yad Ishvaro .asmabhyam anantajIvanaM dattavAn tachcha jIvanaM tasya putre vidyate|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्