Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 asmAsvIshvarasya premaitena prAkAshata yat svaputreNAsmabhyaM jIvanadAnArtham IshvaraH svIyam advitIyaM putraM jaganmadhyaM preShitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অস্মাস্ৱীশ্ৱৰস্য প্ৰেমৈতেন প্ৰাকাশত যৎ স্ৱপুত্ৰেণাস্মভ্যং জীৱনদানাৰ্থম্ ঈশ্ৱৰঃ স্ৱীযম্ অদ্ৱিতীযং পুত্ৰং জগন্মধ্যং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অস্মাস্ৱীশ্ৱরস্য প্রেমৈতেন প্রাকাশত যৎ স্ৱপুত্রেণাস্মভ্যং জীৱনদানার্থম্ ঈশ্ৱরঃ স্ৱীযম্ অদ্ৱিতীযং পুত্রং জগন্মধ্যং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အသ္မာသွီၑွရသျ ပြေမဲတေန ပြာကာၑတ ယတ် သွပုတြေဏာသ္မဘျံ ဇီဝနဒါနာရ္ထမ် ဤၑွရး သွီယမ် အဒွိတီယံ ပုတြံ ဇဂန္မဓျံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 asmAsvIzvarasya prEmaitEna prAkAzata yat svaputrENAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:9
27 अन्तरसन्दर्भाः  

tataH paraM mayA svaputre prahite te tamavashyaM sammaMsyante, ityuktvAvasheShe teShAM sannidhau nijapriyam advitIyaM putraM preShayAmAsa|


AtmA tu parameshasya madIyopari vidyate| daridreShu susaMvAdaM vaktuM mAM sobhiShiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva cha| bandIkR^iteShu lokeShu mukte rghoShayituM vachaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


yo janastenaH sa kevalaM stainyabadhavinAshAn karttumeva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyena tadeva dAtum AgachCham|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


ataeva yaH kashchit tasmin vishvasiti sa daNDArho na bhavati kintu yaH kashchit tasmin na vishvasiti sa idAnImeva daNDArho bhavati,yataH sa IshvarasyAdvitIyaputrasya nAmani pratyayaM na karoti|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


tato yIshuravadad Ishvaro yaM prairayat tasmin vishvasanam IshvarAbhimataM karmma|


yajjIvanabhakShyaM svargAdAgachChat sohameva idaM bhakShyaM yo jano bhu Nktte sa nityajIvI bhaviShyati| punashcha jagato jIvanArthamahaM yat svakIyapishitaM dAsyAmi tadeva mayA vitaritaM bhakShyam|


matprerayitrA jIvatA tAtena yathAhaM jIvAmi tadvad yaH kashchin mAmatti sopi mayA jIviShyati|


matprerayitA pitA mAm ekAkinaM na tyajati sa mayA sArddhaM tiShThati yatohaM tadabhimataM karmma sadA karomi|


tato yIshunA kathitam Ishvaro yadi yuShmAkaM tAtobhaviShyat tarhi yUyaM mayi premAkariShyata yatoham IshvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|


tataH sa pratyuditavAn etasya vAsya pitroH pApAd etAdR^ishobhUda iti nahi kintvanena yatheshvarasya karmma prakAshyate taddhetoreva|


AtmaputraM na rakShitvA yo.asmAkaM sarvveShAM kR^ite taM pradattavAn sa kiM tena sahAsmabhyam anyAni sarvvANi na dAsyati?


yato dUtAnAM madhye kadAchidIshvareNedaM ka uktaH? yathA, "madIyatanayo .asi tvam adyaiva janito mayA|" punashcha "ahaM tasya pitA bhaviShyAmi sa cha mama putro bhaviShyati|"


asmAkaM kR^ite sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtR^iNAM kR^ite .asmAbhirapi prANAstyaktavyAH|


vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|


asmAsvIshvarasya yat prema varttate tad vayaM j nAtavantastasmin vishvAsitavantashcha| IshvaraH premasvarUpaH premnI yastiShThati sa Ishvare tiShThati tasmiMshcheshvarastiShThati|


tachcha sAkShyamidaM yad Ishvaro .asmabhyam anantajIvanaM dattavAn tachcha jIvanaM tasya putre vidyate|


Ishvaraputrasya nAmni yuShmAn pratyetAni mayA likhitAni tasyAbhiprAyo .ayaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyeshvaraputrasya nAmni vishvaseta cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्