Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 IshvaraH kadAcha kenApi na dR^iShTaH yadyasmAbhiH parasparaM prema kriyate tarhIshvaro .asmanmadhye tiShThati tasya prema chAsmAsu setsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ईश्वरः कदाच केनापि न दृष्टः यद्यस्माभिः परस्परं प्रेम क्रियते तर्हीश्वरो ऽस्मन्मध्ये तिष्ठति तस्य प्रेम चास्मासु सेत्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ঈশ্ৱৰঃ কদাচ কেনাপি ন দৃষ্টঃ যদ্যস্মাভিঃ পৰস্পৰং প্ৰেম ক্ৰিযতে তৰ্হীশ্ৱৰো ঽস্মন্মধ্যে তিষ্ঠতি তস্য প্ৰেম চাস্মাসু সেৎস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ঈশ্ৱরঃ কদাচ কেনাপি ন দৃষ্টঃ যদ্যস্মাভিঃ পরস্পরং প্রেম ক্রিযতে তর্হীশ্ৱরো ঽস্মন্মধ্যে তিষ্ঠতি তস্য প্রেম চাস্মাসু সেৎস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဤၑွရး ကဒါစ ကေနာပိ န ဒၖၐ္ဋး ယဒျသ္မာဘိး ပရသ္ပရံ ပြေမ ကြိယတေ တရှီၑွရော 'သ္မန္မဓျေ တိၐ္ဌတိ တသျ ပြေမ စာသ္မာသု သေတ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 IzvaraH kadAca kEnApi na dRSTaH yadyasmAbhiH parasparaM prEma kriyatE tarhIzvarO 'smanmadhyE tiSThati tasya prEma cAsmAsu sEtsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:12
14 अन्तरसन्दर्भाः  

kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


idAnIM pratyayaH pratyAshA prema cha trINyetAni tiShThanti teShAM madhye cha prema shreShThaM|


anAdirakShayo.adR^ishyo rAjA yo.advitIyaH sarvvaj na Ishvarastasya gauravaM mahimA chAnantakAlaM yAvad bhUyAt| Amen|


amaratAyA advitIya AkaraH, agamyatejonivAsI, marttyAnAM kenApi na dR^iShTaH kenApi na dR^ishyashcha| tasya gauravaparAkramau sadAtanau bhUyAstAM| Amen|


aparaM sa vishvAsena rAj naH krodhAt na bhItvA misaradeshaM paritatyAja, yatastenAdR^ishyaM vIkShamANeneva dhairyyam Alambi|


yaH kashchit tasya vAkyaM pAlayati tasmin Ishvarasya prema satyarUpeNa sidhyati vayaM tasmin varttAmahe tad etenAvagachChAmaH|


yashcha tasyAj nAH pAlayati sa tasmin tiShThati tasmin so.api tiShThati; sa chAsmAn yam AtmAnaM dattavAn tasmAt so .asmAsu tiShThatIti jAnImaH|


asmAsvIshvarasya yat prema varttate tad vayaM j nAtavantastasmin vishvAsitavantashcha| IshvaraH premasvarUpaH premnI yastiShThati sa Ishvare tiShThati tasmiMshcheshvarastiShThati|


Ishvare .ahaM prIya ityuktvA yaH kashchit svabhrAtaraM dveShTi so .anR^itavAdI| sa yaM dR^iShTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IshvaraM na dR^iShTavAn kathaM tasmin prema karttuM shaknuyAt?


vayam IshvarAt jAtAH, IshvaraM yo jAnAti so.asmadvAkyAni gR^ihlAti yashcheshvarAt jAto nahi so.asmadvAkyAni na gR^ihlAti; anena vayaM satyAtmAnaM bhrAmakAtmAna ncha parichinumaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्