Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 he priyatamAH, asmadantaHkaraNaM yadyasmAn na dUShayati tarhi vayam Ishvarasya sAkShAt pratibhAnvitA bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हे प्रियतमाः, अस्मदन्तःकरणं यद्यस्मान् न दूषयति तर्हि वयम् ईश्वरस्य साक्षात् प्रतिभान्विता भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে প্ৰিযতমাঃ, অস্মদন্তঃকৰণং যদ্যস্মান্ ন দূষযতি তৰ্হি ৱযম্ ঈশ্ৱৰস্য সাক্ষাৎ প্ৰতিভান্ৱিতা ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে প্রিযতমাঃ, অস্মদন্তঃকরণং যদ্যস্মান্ ন দূষযতি তর্হি ৱযম্ ঈশ্ৱরস্য সাক্ষাৎ প্রতিভান্ৱিতা ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ ပြိယတမား, အသ္မဒန္တးကရဏံ ယဒျသ္မာန် န ဒူၐယတိ တရှိ ဝယမ် ဤၑွရသျ သာက္ၐာတ် ပြတိဘာနွိတာ ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:21
17 अन्तरसन्दर्भाः  

yadi tava pratyayastiShThati tarhIshvarasya gochare svAntare taM gopaya; yo janaH svamatena svaM doShiNaM na karoti sa eva dhanyaH|


mayA kimapyaparAddhamityahaM na vedmi kintvetena mama niraparAdhatvaM na nishchIyate prabhureva mama vichArayitAsti|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


prAptavantastamasmAkaM prabhuM yIshuM khrIShTamadhi sa kAlAvasthAyAH pUrvvaM taM manorathaM kR^itavAn|


ato mamAbhimatamidaM puruShaiH krodhasandehau vinA pavitrakarAn uttolya sarvvasmin sthAne prArthanA kriyatAM|


ato hetorasmAbhiH saralAntaHkaraNai rdR^iDhavishvAsaiH pApabodhAt prakShAlitamanobhi rnirmmalajale snAtasharIraishcheshvaram upAgatya pratyAshAyAH pratij nA nishchalA dhArayitavyA|


ataeva kR^ipAM grahItuM prayojanIyopakArArtham anugrahaM prAptu ncha vayam utsAhenAnugrahasiMhAsanasya samIpaM yAmaH|


ataeva he priyabAlakA yUyaM tatra tiShThata, tathA sati sa yadA prakAshiShyate tadA vayaM pratibhAnvitA bhaviShyAmaH, tasyAgamanasamaye cha tasya sAkShAnna trapiShyAmahe|


he priyatamAH, yuShmAn pratyahaM nUtanAmAj nAM likhAmIti nahi kintvAdito yuShmAbhi rlabdhAM purAtanAmAj nAM likhAmi| Adito yuShmAbhi ryad vAkyaM shrutaM sA purAtanAj nA|


he priyatamAH, idAnIM vayam Ishvarasya santAnA Asmahe pashchAt kiM bhaviShyAmastad adyApyaprakAshitaM kintu prakAshaM gate vayaM tasya sadR^ishA bhaviShyAmi iti jAnImaH, yataH sa yAdR^isho .asti tAdR^isho .asmAbhirdarshiShyate|


yato .asmadantaHkaraNaM yadyasmAn dUShayati tarhyasmadantaH karaNAd Ishvaro mahAn sarvvaj nashcha|


sa yAdR^isho .asti vayamapyetasmin jagati tAdR^ishA bhavAma etasmAd vichAradine .asmAbhi ryA pratibhA labhyate sAsmatsambandhIyasya premnaH siddhiH|


tasyAntike .asmAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAchAmahe tarhi so .asmAkaM vAkyaM shR^iNoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्