Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 he priyatamAH, idAnIM vayam Ishvarasya santAnA Asmahe pashchAt kiM bhaviShyAmastad adyApyaprakAshitaM kintu prakAshaM gate vayaM tasya sadR^ishA bhaviShyAmi iti jAnImaH, yataH sa yAdR^isho .asti tAdR^isho .asmAbhirdarshiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 হে প্ৰিযতমাঃ, ইদানীং ৱযম্ ঈশ্ৱৰস্য সন্তানা আস্মহে পশ্চাৎ কিং ভৱিষ্যামস্তদ্ অদ্যাপ্যপ্ৰকাশিতং কিন্তু প্ৰকাশং গতে ৱযং তস্য সদৃশা ভৱিষ্যামি ইতি জানীমঃ, যতঃ স যাদৃশো ঽস্তি তাদৃশো ঽস্মাভিৰ্দৰ্শিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 হে প্রিযতমাঃ, ইদানীং ৱযম্ ঈশ্ৱরস্য সন্তানা আস্মহে পশ্চাৎ কিং ভৱিষ্যামস্তদ্ অদ্যাপ্যপ্রকাশিতং কিন্তু প্রকাশং গতে ৱযং তস্য সদৃশা ভৱিষ্যামি ইতি জানীমঃ, যতঃ স যাদৃশো ঽস্তি তাদৃশো ঽস্মাভির্দর্শিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဟေ ပြိယတမား, ဣဒါနီံ ဝယမ် ဤၑွရသျ သန္တာနာ အာသ္မဟေ ပၑ္စာတ် ကိံ ဘဝိၐျာမသ္တဒ် အဒျာပျပြကာၑိတံ ကိန္တု ပြကာၑံ ဂတေ ဝယံ တသျ သဒၖၑာ ဘဝိၐျာမိ ဣတိ ဇာနီမး, ယတး သ ယာဒၖၑော 'သ္တိ တာဒၖၑော 'သ္မာဘိရ္ဒရ္ၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:2
37 अन्तरसन्दर्भाः  

nirmmalahR^idayA manujAshcha dhanyAH, yasmAt ta IshcharaM drakShyanti|


te puna rna mriyante kintu shmashAnAdutthApitAH santa Ishvarasya santAnAH svargIyadUtAnAM sadR^ishAshcha bhavanti|


tathApi ye ye tamagR^ihlan arthAt tasya nAmni vyashvasan tebhya Ishvarasya putrA bhavitum adhikAram adadAt|


kintu yIshUstaddeshIyAnAM kAraNAt prANAn tyakShyati, dishi dishi vikIrNAn Ishvarasya santAnAn saMgR^ihyaikajAtiM kariShyati cha, tasmin vatsare kiyaphA mahAyAjakatvapade niyuktaH san idaM bhaviShyadvAkyaM kathitavAn|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


apara ncha vayam Ishvarasya santAnA etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


kintvasmAsu yo bhAvIvibhavaH prakAshiShyate tasya samIpe varttamAnakAlInaM duHkhamahaM tR^iNAya manye|


yataH prANigaNa Ishvarasya santAnAnAM vibhavaprAptim AkA NkShan nitAntam apekShate|


yata Ishvaro bahubhrAtR^iNAM madhye svaputraM jyeShThaM karttum ichChan yAn pUrvvaM lakShyIkR^itavAn tAn tasya pratimUrtyAH sAdR^ishyaprAptyarthaM nyayuMkta|


idAnIm abhramadhyenAspaShTaM darshanam asmAbhi rlabhyate kintu tadA sAkShAt darshanaM lapsyate| adhunA mama j nAnam alpiShThaM kintu tadAhaM yathAvagamyastathaivAvagato bhaviShyAmi|


mR^iNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvat svargIyasya rUpamapi dhArayiShyate|


tadvallikhitamAste, netreNa kkApi no dR^iShTaM karNenApi cha na shrutaM| manomadhye tu kasyApi na praviShTaM kadApi yat|Ishvare prIyamANAnAM kR^ite tat tena sa nchitaM|


vaya ncha sarvve.anAchChAditenAsyena prabhostejasaH pratibimbaM gR^ihlanta AtmasvarUpeNa prabhunA rUpAntarIkR^itA varddhamAnatejoyuktAM tAmeva pratimUrttiM prApnumaH|


kShaNamAtrasthAyi yadetat laghiShThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariShThasukhaM sAdhayati,


khrIShTe yIshau vishvasanAt sarvve yUyam Ishvarasya santAnA jAtAH|


yUyaM santAnA abhavata tatkAraNAd IshvaraH svaputrasyAtmAnAM yuShmAkam antaHkaraNAni prahitavAn sa chAtmA pitaH pitarityAhvAnaM kArayati|


sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|


asmAkaM jIvanasvarUpaH khrIShTo yadA prakAshiShyate tadA tena sArddhaM yUyamapi vibhavena prakAshiShyadhve|


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


tatsarvveNa chAsmabhyaM tAdR^ishA bahumUlyA mahApratij nA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilAShamUlAt sarvvanAshAd rakShAM prApyeshvarIyasvabhAvasyAMshino bhavituM shaknutha|


ataeva he priyabAlakA yUyaM tatra tiShThata, tathA sati sa yadA prakAshiShyate tadA vayaM pratibhAnvitA bhaviShyAmaH, tasyAgamanasamaye cha tasya sAkShAnna trapiShyAmahe|


he priyatamAH, yuShmAn pratyahaM nUtanAmAj nAM likhAmIti nahi kintvAdito yuShmAbhi rlabdhAM purAtanAmAj nAM likhAmi| Adito yuShmAbhi ryad vAkyaM shrutaM sA purAtanAj nA|


pashyata vayam Ishvarasya santAnA iti nAmnAkhyAmahe, etena pitAsmabhyaM kIdR^ik mahAprema pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|


ityaneneshvarasya santAnAH shayatAnasya cha santAnA vyaktA bhavanti| yaH kashchid dharmmAchAraM na karoti sa IshvarAt jAto nahi yashcha svabhrAtari na prIyate so .apIshvarAt jAto nahi|


he priyatamAH, asmadantaHkaraNaM yadyasmAn na dUShayati tarhi vayam Ishvarasya sAkShAt pratibhAnvitA bhavAmaH|


yIshurabhiShiktastrAteti yaH kashchid vishvAsiti sa IshvarAt jAtaH; aparaM yaH kashchit janayitari prIyate sa tasmAt jAte jane .api prIyate|


tasya vadanadarshanaM prApsyanti bhAleShu cha tasya nAma likhitaM bhaviShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्