Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 ahaM taM jAnAmIti vaditvA yastasyAj nA na pAlayati so .anR^itavAdI satyamata ncha tasyAntare na vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অহং তং জানামীতি ৱদিৎৱা যস্তস্যাজ্ঞা ন পালযতি সো ঽনৃতৱাদী সত্যমতঞ্চ তস্যান্তৰে ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অহং তং জানামীতি ৱদিৎৱা যস্তস্যাজ্ঞা ন পালযতি সো ঽনৃতৱাদী সত্যমতঞ্চ তস্যান্তরে ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အဟံ တံ ဇာနာမီတိ ဝဒိတွာ ယသ္တသျာဇ္ဉာ န ပါလယတိ သော 'နၖတဝါဒီ သတျမတဉ္စ တသျာန္တရေ န ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:4
13 अन्तरसन्दर्भाः  

yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


yataste bahavo .avAdhyA anarthakavAkyavAdinaH prava nchakAshcha santi visheShatashChinnatvachAM madhye kechit tAdR^ishA lokAH santi|


Ishvarasya j nAnaM te pratijAnanti kintu karmmabhistad ana NgIkurvvate yataste garhitA anAj nAgrAhiNaH sarvvasatkarmmaNashchAyogyAH santi|


vayam akR^itapApA iti yadi vadAmastarhi tam anR^itavAdinaM kurmmastasya vAkya nchAsmAkam antare na vidyate|


vayaM tena sahAMshina iti gaditvA yadyandhAkAre charAmastarhi satyAchAriNo na santo .anR^itavAdino bhavAmaH|


vayaM niShpApA iti yadi vadAmastarhi svayameva svAn va nchayAmaH satyamata nchAsmAkam antare na vidyate|


vayaM taM jAnIma iti tadIyAj nApAlanenAvagachChAmaH|


ahaM jyotiShi vartta iti gaditvA yaH svabhrAtaraM dveShTi so .adyApi tamisre varttate|


yaH kashchit tasmin tiShThati sa pApAchAraM na karoti yaH kashchit pApAchAraM karoti sa taM na dR^iShTavAn na vAvagatavAn|


Ishvare .ahaM prIya ityuktvA yaH kashchit svabhrAtaraM dveShTi so .anR^itavAdI| sa yaM dR^iShTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IshvaraM na dR^iShTavAn kathaM tasmin prema karttuM shaknuyAt?


he priyatamAH, vayaM parasparaM prema karavAma, yataH prema IshvarAt jAyate, aparaM yaH kashchit prema karoti sa IshvarAt jAta IshvaraM vetti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्