Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 vayaM taM jAnIma iti tadIyAj nApAlanenAvagachChAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ৱযং তং জানীম ইতি তদীযাজ্ঞাপালনেনাৱগচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ৱযং তং জানীম ইতি তদীযাজ্ঞাপালনেনাৱগচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဝယံ တံ ဇာနီမ ဣတိ တဒီယာဇ္ဉာပါလနေနာဝဂစ္ဆာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:3
26 अन्तरसन्दर्भाः  

apara ncha mamAj nAnurUpaM nAcharitvA kuto mAM prabho prabho iti vadatha?


ahaM yathA piturAj nA gR^ihItvA tasya premabhAjanaM tiShThAmi tathaiva yUyamapi yadi mamAj nA guhlItha tarhi mama premabhAjanAni sthAsyatha|


ahaM yadyad AdishAmi tattadeva yadi yUyam Acharata tarhi yUyameva mama mitrANi|


yastvam advitIyaH satya IshvarastvayA preritashcha yIshuH khrIShTa etayorubhayoH parichaye prApte.anantAyu rbhavati|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


he pitaraH, ya Adito varttamAnastaM yUyaM jAnItha tasmAd yuShmAn prati likhAmi| he yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuShmAn prati likhAmi| he bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuShmAn prati likhitavAn|


vayaM mR^ityum uttIryya jIvanaM prAptavantastad bhrAtR^iShu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mR^ityau tiShThati|


etena vayaM yat satyamatasambandhIyAstat jAnImastasya sAkShAt svAntaHkaraNAni sAntvayituM shakShyAmashcha|


yaH kashchit tasmin tiShThati sa pApAchAraM na karoti yaH kashchit pApAchAraM karoti sa taM na dR^iShTavAn na vAvagatavAn|


asmabhyaM tena svakIyAtmanoM.asho datta ityanena vayaM yat tasmin tiShThAmaH sa cha yad asmAsu tiShThatIti jAnImaH|


he priyatamAH, vayaM parasparaM prema karavAma, yataH prema IshvarAt jAyate, aparaM yaH kashchit prema karoti sa IshvarAt jAta IshvaraM vetti cha|


vayam IshvarAt jAtAH kintu kR^itsnaH saMsAraH pApAtmano vashaM gato .astIti jAnImaH|


vayam Ishvarasya santAneShu prIyAmahe tad anena jAnImo yad Ishvare prIyAmahe tasyAj nAH pAlayAmashcha|


yata Ishvare yat prema tat tadIyAj nApAlanenAsmAbhiH prakAshayitavyaM, tasyAj nAshcha kaThorA na bhavanti|


tato nAgo yoShite kruddhvA tadvaMshasyAvashiShTalokairarthato ya IshvarasyAj nAH pAlayanti yIshoH sAkShyaM dhArayanti cha taiH saha yoddhuM nirgatavAn|


ye mAnavA IshvarasyAj nA yIshau vishvAsa ncha pAlayanti teShAM pavitralokAnAM sahiShNutayAtra prakAshitavyaM|


amutavR^ikShasyAdhikAraprAptyarthaM dvArai rnagarapraveshArtha ncha ye tasyAj nAH pAlayanti ta eva dhanyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्