Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 ataeva he priyabAlakA yUyaM tatra tiShThata, tathA sati sa yadA prakAshiShyate tadA vayaM pratibhAnvitA bhaviShyAmaH, tasyAgamanasamaye cha tasya sAkShAnna trapiShyAmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ হে প্ৰিযবালকা যূযং তত্ৰ তিষ্ঠত, তথা সতি স যদা প্ৰকাশিষ্যতে তদা ৱযং প্ৰতিভান্ৱিতা ভৱিষ্যামঃ, তস্যাগমনসমযে চ তস্য সাক্ষান্ন ত্ৰপিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ হে প্রিযবালকা যূযং তত্র তিষ্ঠত, তথা সতি স যদা প্রকাশিষ্যতে তদা ৱযং প্রতিভান্ৱিতা ভৱিষ্যামঃ, তস্যাগমনসমযে চ তস্য সাক্ষান্ন ত্রপিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ ဟေ ပြိယဗာလကာ ယူယံ တတြ တိၐ္ဌတ, တထာ သတိ သ ယဒါ ပြကာၑိၐျတေ တဒါ ဝယံ ပြတိဘာနွိတာ ဘဝိၐျာမး, တသျာဂမနသမယေ စ တသျ သာက္ၐာန္န တြပိၐျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:28
29 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


ahaM yuShmAn tathyaM vachmi, sarAjyaM manujasutam AgataM na pashyanto mR^ityuM na svAdiShyanti, etAdR^ishAH katipayajanA atrApi daNDAyamAnAH santi|


eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


likhitaM yAdR^isham Aste, pashya pAdaskhalArthaM hi sIyoni prastarantathA| bAdhAkAra ncha pAShANaM paristhApitavAnaham| vishvasiShyati yastatra sa jano na trapiShyate|


tato.asmatprabho ryIshukhrIShTasya punarAgamanaM pratIkShamANAnAM yuShmAkaM kasyApi varasyAbhAvo na bhavati|


kintvekaikena janena nije nije paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpena khrIShTena, dvitIyatastasyAgamanasamaye khrIShTasya lokaiH|


prAptavantastamasmAkaM prabhuM yIshuM khrIShTamadhi sa kAlAvasthAyAH pUrvvaM taM manorathaM kR^itavAn|


asmAkaM jIvanasvarUpaH khrIShTo yadA prakAshiShyate tadA tena sArddhaM yUyamapi vibhavena prakAshiShyadhve|


yato.asmAkaM kA pratyAshA ko vAnandaH kiM vA shlAghyakirITaM? asmAkaM prabho ryIshukhrIShTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviShyatha?


aparamasmAkaM prabhu ryIshukhrIShTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiShyati tadA yUyaM yathAsmAkaM tAtasyeshvarasya sammukhe pavitratayA nirdoShA bhaviShyatha tathA yuShmAkaM manAMsi sthirIkriyantAM|


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


IshvareNa svasamaye prakAshitavyam asmAkaM prabho ryIshukhrIShTasyAgamanaM yAvat tvayA niShkala Nkatvena nirddoShatvena cha vidhI rakShyatAM|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


yato vahninA yasya parIkShA bhavati tasmAt nashvarasuvarNAdapi bahumUlyaM yuShmAkaM vishvAsarUpaM yat parIkShitaM svarNaM tena yIshukhrIShTasyAgamanasamaye prashaMsAyAH samAdarasya gauravasya cha yogyatA prAptavyA|


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


he priyabAlakAH, yuShmAbhi ryat pApaM na kriyeta tadarthaM yuShmAn pratyetAni mayA likhyante| yadi tu kenApi pApaM kriyate tarhi pituH samIpe .asmAkaM ekaH sahAyo .arthato dhArmmiko yIshuH khrIShTo vidyate|


he priyatamAH, idAnIM vayam Ishvarasya santAnA Asmahe pashchAt kiM bhaviShyAmastad adyApyaprakAshitaM kintu prakAshaM gate vayaM tasya sadR^ishA bhaviShyAmi iti jAnImaH, yataH sa yAdR^isho .asti tAdR^isho .asmAbhirdarshiShyate|


he priyatamAH, asmadantaHkaraNaM yadyasmAn na dUShayati tarhi vayam Ishvarasya sAkShAt pratibhAnvitA bhavAmaH|


sa yAdR^isho .asti vayamapyetasmin jagati tAdR^ishA bhavAma etasmAd vichAradine .asmAbhi ryA pratibhA labhyate sAsmatsambandhIyasya premnaH siddhiH|


tasyAntike .asmAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAchAmahe tarhi so .asmAkaM vAkyaM shR^iNoti|


pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste .api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्