Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 Adito yuShmAbhi ryat shrutaM tad yuShmAsu tiShThatu, AditaH shrutaM vAkyaM yadi yuShmAsu tiShThati, tarhi yUyamapi putre pitari cha sthAsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 আদিতো যুষ্মাভি ৰ্যৎ শ্ৰুতং তদ্ যুষ্মাসু তিষ্ঠতু, আদিতঃ শ্ৰুতং ৱাক্যং যদি যুষ্মাসু তিষ্ঠতি, তৰ্হি যূযমপি পুত্ৰে পিতৰি চ স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 আদিতো যুষ্মাভি র্যৎ শ্রুতং তদ্ যুষ্মাসু তিষ্ঠতু, আদিতঃ শ্রুতং ৱাক্যং যদি যুষ্মাসু তিষ্ঠতি, তর্হি যূযমপি পুত্রে পিতরি চ স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အာဒိတော ယုၐ္မာဘိ ရျတ် ၑြုတံ တဒ် ယုၐ္မာသု တိၐ္ဌတု, အာဒိတး ၑြုတံ ဝါကျံ ယဒိ ယုၐ္မာသု တိၐ္ဌတိ, တရှိ ယူယမပိ ပုတြေ ပိတရိ စ သ္ထာသျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 AditO yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaH zrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putrE pitari ca sthAsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:24
27 अन्तरसन्दर्भाः  

tadanusArato.anyepi bahavastadvR^ittAntaM rachayituM pravR^ittAH|


katheyaM yuShmAkaM karNeShu pravishatu, manuShyaputro manuShyANAM kareShu samarpayiShyate|


tato yIshuH pratyuditavAn, yo jano mayi prIyate sa mamAj nA api gR^ihlAti, tena mama pitApi tasmin preShyate, AvA ncha tannikaTamAgatya tena saha nivatsyAvaH|


yadi yUyaM mayi tiShThatha mama kathA cha yuShmAsu tiShThati tarhi yad vA nChitvA yAchiShyadhve yuShmAkaM tadeva saphalaM bhaviShyati|


yo jano madIyaM palalaM svAdati madIyaM rudhira ncha pivati sa mayi vasati tasminnaha ncha vasAmi|


tadA te .apR^ichChan kastvaM? tato yIshuH kathitavAn yuShmAkaM sannidhau yasya prastAvam A prathamAt karomi saeva puruShohaM|


he philipIyalokAH, susaMvAdasyodayakAle yadAhaM mAkidaniyAdeshAt pratiShThe tadA kevalAn yuShmAn vinAparayA kayApi samityA saha dAnAdAnayo rmama ko.api sambandho nAsId iti yUyamapi jAnItha|


khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|


ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad ashrAvi tasmin manAMsi nidhAtavyAni|


yato vayaM khrIShTasyAMshino jAtAH kintu prathamavishvAsasya dR^iDhatvam asmAbhiH sheShaM yAvad amoghaM dhArayitavyaM|


asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|


kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|


he priyatamAH, yuShmAn pratyahaM nUtanAmAj nAM likhAmIti nahi kintvAdito yuShmAbhi rlabdhAM purAtanAmAj nAM likhAmi| Adito yuShmAbhi ryad vAkyaM shrutaM sA purAtanAj nA|


yashcha tasyAj nAH pAlayati sa tasmin tiShThati tasmin so.api tiShThati; sa chAsmAn yam AtmAnaM dattavAn tasmAt so .asmAsu tiShThatIti jAnImaH|


asmabhyaM tena svakIyAtmanoM.asho datta ityanena vayaM yat tasmin tiShThAmaH sa cha yad asmAsu tiShThatIti jAnImaH|


yIshurIshvarasya putra etad yenA NgIkriyate tasmin IshvarastiShThati sa cheshvare tiShThati|


asmAsvIshvarasya yat prema varttate tad vayaM j nAtavantastasmin vishvAsitavantashcha| IshvaraH premasvarUpaH premnI yastiShThati sa Ishvare tiShThati tasmiMshcheshvarastiShThati|


satyamatAd yuShmAsu mama premAsti kevalaM mama nahi kintu satyamataj nAnAM sarvveShAmeva| yataH satyamatam asmAsu tiShThatyanantakAlaM yAvachchAsmAsu sthAsyati|


yaH kashchid vipathagAmI bhUtvA khrIShTasya shikShAyAM na tiShThati sa IshvaraM na dhArayati khrIShTasya shij nAyAM yastiShThati sa pitaraM putra ncha dhArayati|


bhrAtR^ibhirAgatya tava satyamatasyArthatastvaM kIdR^ik satyamatamAcharasyetasya sAkShye datte mama mahAnando jAtaH|


pashya mayA shIghram AgantavyaM tava yadasti tat dhAraya ko .api tava kirITaM nApaharatu|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्